B 54-20 (Kārikāvalī)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 54/20
Title: Siddhāntakārikā
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1331
Remarks:

Reel No. B 54/20

Inventory No. 64447

Title Kārikāvalī

Remarks In the Preliminary title list of MS and NGMPP catalogue card, the title is given as the Siddhāntakārikā.

Author Viśvanātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.0 cm

Binding Hole

Folios 5

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation si.kā.ri or siddhāṃ.kā.ri. and in the lowe right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/1331

Manuscript Features

Available folios: 3–7.

Excerpts

Beginning

dharmyam itarasya tat | 29 |

sparśādayo ʼṣṭau vegākhya[[ḥ]] saṃskāro maruto guṇāḥ |
sparśādyaṣṭau rūpavegau dravatvaṃ tejaso guṇāḥ | 30 |

sparśādayo [ʼ]ṣṭau vegaś ca dravatvaṃ ca gurutva[ka]m<ref>To correcte meter, ka should be added even if it gives the meaning without adding ka.</ref> |
rūpaṃ rasas tathā sneho vāriṇy ete caturddaśa || 31 |

snehahīnā gandhayuktā<ref>For gandhayutā.</ref> kṣitāv ete caturddaśa ||
buddhyādiṣaṭkaṃ saṃkhyādipaṃcakaṃ bhāvanā tathā || 32 ||

dharmādharmau guṇā ete ātmana[[ḥ]] syuś caturddaśa |
saṃkhyādipaṃcakaṃ kāladiśo śabdaś ca te ca khe | 33 | (fol. 3r1–5)

End

anyonyābhāvato nāsya caritārthatvam iṣyate ||
asmāt pṛthag idaṃ neti pratītir hi vilakṣaṇā || 95 |

aprāptayos tu yā prāptiḥ saiva saṃyoga iṣyate ||
kīrttitaḥ ⟨s⟩trividhas tv eṣām ādyo [ʼ]nyatarakarmajaḥ | 96 |

tathobhayaspaṃdajanyo bhavet saṃyogajo [ʼ]paraḥ ||
ādimaḥ śyenaśailādisaṃyogaḥ parikīrttitaḥ | 97 |

meṣayos sannipāto ya sa dvitīya udāhṛ (fol. 7v6–9)

Microfilm Details

Reel No. B 54/20

Date of Filming none

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 09-07-2008


<references/>