B 54-8 Muktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 54/8
Title: Muktāvalī
Dimensions: 23 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1853
Remarks:


Reel No. B 54-8 Inventory No. 44763

Title Bhāṣāpariccheda Muktāvalī

Remarks = Kārikāvalī

Author Śrīyuta[ Viśvanātha ] Paṃcānana Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.0 x 11.0 cm

Folios 5

Lines per Folio 14

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the tItle: Mu.Kā. and Śivaḥ

Place of Deposit NAK

Accession No. 4/1853

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

nūtanajaladhararucaye

gopavadhūṭīdukūlacaurāya |

tasmai kṛṣṇāya namaḥ

saṃsāramahīruhasya vījāya || 1 ||

dravyaṃ guṇās ta(2)thā karma sāmānyaṃ saviśeṣakam |

samavāyas tathā bhāvaḥ padārthāḥ sapta kīrttitāḥ || 2 ||(fol. 1v1–2)

End

sarvaśabdo nabhovṛttiḥ śrotrotpannas tu gṛhyate |

vīcītaraṃganyāyena tad utpattis tu kīrttitaḥ || 65 ||

kadaṃvamukulanyā(6)yād utpatti kasyacinmate |

utpannaḥ ko vinaṣṭaḥ kaḥ iti buddher anityatā || 66 ||

so ʼyaṃ ka iti buddhis tu sājātyam avalaṃvate || 67 || || (fol. 5r5–6)

Colophon

iti śrī(7)mahāmahopādhyāya śrīyutapaṃcānanabhaṭṭācāryaviracita bhāṣāparicchedaḥ samāptaḥ || || śrīḥ || || (fol. 5r6–7)

Microfilm Details

Reel No. B 54/8

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-04-2005

Bibliography