B 540-3 Caṇḍeśvaraśūlapaṇitantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 540/3
Title: Caṇḍeśvaraśūlapaṇitantra
Dimensions: 21.5 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1845
Acc No.: NAK 1/30
Remarks:

Reel No. B 540/3

Inventory No. 14374

Title Pratyaṃgirāstavarāja

Remarks according to colophon, ascribed to Śrīcaṇdeśvaraśūlapāṇimahātantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.0 cm

Binding Hole

Folios 10

Lines per Folio 7

Foliation figures in the lower right hand margin on the verso

Date of Copying VS 1845

Place of Deposit NAK

Accession No. 1/30

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ pratyaṃgirāyai ||    ||

oṁ asya śrīpratyaṃgirāstotrasya mahāvāmadeva ṛṣir anuṣṭupchaṃdaḥ śrīpratyaṃgirā devatā mamābhīṣṭasidhyarthe pratyaṃgirāstavapāṭhe viniyogaḥ || śirasi || oṃ mahāvāmadeva ṛṣaye namaḥ || mukhe || oṃ anuṣṭupchaṃdase namaḥ || hṛdi || oṁ śrīpratyaṃgirādevatāyai namaḥ || mamābhīṣṭasidhyarthaṃ pratyaṃgirāstavapāṭhe viniyogaḥ ||    || (fol. 1v1–6)

End

ya imāṃ dhārayed vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet |
so pi duḥkhāṃtamo devi hanyāc chatrūn asaṃśayaḥ ||

sarvvato vakṣāmāṃ vidye bhayeṣu ca vipattiṣu |
mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit ||

sarvvān kāmān avāpnoti sadyo devi na saṃśayaḥ ||
kūṭasthaṃ kurute dikṣu vidikṣu bījapaṃ ‥kaṃ |

phaṭkāreṇā samopetaṃ rakṣayen sādhakottamaṃ || (fol. 9v7–10v5)

Colophon

iti śrīcaṃḍeśvaraśūlapāṇimahātaṃtrevinirggataṃ śivabhāṣitaṃ pratyaṃgirāstavarājaṃ samāptaṃ ||    ||
samvat 1845 pauṣaśuklatṛtīyāyāṃ bhaume || śubham (fol. 10v5–7)

Microfilm Details

Reel No. B 540/3

Date of Filming 07-11-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 24-01-2010