B 55-10 Nyāyasiddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 55/10
Title: Nyāyasiddhāntamuktāvalī
Dimensions: 30 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1629
Remarks:

Reel No. B 55/10

Inventory No. 49091

Title Siddhāntamuktāvalī

Remarks with an auto-commentary on Kārikāvalī

Author Viśvanāthapañcānanabhaṭṭācārya

Subject Nyāya

Language Sanskrit

Reference SSP p. 77b, no. 2926

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 30 x 8.5 cm

Binding Hole

Folios 4 + 2 = 6

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1629

Manuscript Features

Text begins from exposure 3 and foliation starts from exp. 4

On exposure 7b and exp. 8 (foliated 4r and 4v) contains the unknown chapter

-gendraśobhaṃ |
prāyaḥ pṛthvīdharaṇaviṣaye tat samarthān padārthān |
ekīkṛtya tribhuvanasṛjā nirmmitā yaysa mūrttiḥ ||

kas trātā kāmadevaḥ samaravijayināṃ ko vaśī kāmadevaḥ
kas tyāgī kāmadevaḥ sarasakavigirāṃ kiṃ padaṃ kāmadevaḥ |
kaḥ sevyaḥ kāmadevaḥ śritabharaṇavidhau kaḥ kṛtī kāmadevaḥ
praśnānām evam ekaḥ prativacanam aho rāmavat kāmadevaḥ ||

audāryye raghunāthadharmmasutayos tatsodarāṇāṃ punaḥ
saubhrātre(!) patidevatāvratavidhu pṛthvīsutākṛṣṇayoḥ
śrīrāmāyaṇabhāratārṇṇavakṛte vyākhyānaratneṣu ca
śreyān saṃpratikāmadevanṛpatiḥ kautuhalī-

Excerpts

Beginning of the root text

nūtanajaladhararucaye
gopavadhūṭīdukūlacaurāya |
tasmai namaḥ śrīkṛṣnāya (1)
saṃsāramahīruhasya bījāya || (fol. 1v5–2r1)

Beginning

❖ śrīdakṣiṇāmūrttaye namaḥ |

cūḍāmaṇīkṛtavidhur vvalayīkṛtavāsukiḥ |
bhavo bhavatu bhavyāya līlātāṇḍavapaṇḍita(ḥ) | 1 |

ni(2)janirmmitakārikāvalim
atisaṃkṣiptaciraṃtanoktibhiḥ |
viśadīkaravāṇi kautukān
nanu rājīvadayāvaśamvadaḥ | (fol. 1r1–2)

End of the root text

dravyaṃ guṇaṃ (!) tathā karma(1)sāmānyaṃ saviśeṣakaṃ |
samavāyas tathā bhāva[[ḥ]] padārthaḥ (!) sapta kīrttitaḥ (!) | (fol. 3r5–3v1)

End of the commentary

ata eva upamāṇa(!)cintāmaṇau saptapadārthā(!)bhinnatayā sādṛśyasya atirikta(4)padārthād m(!) āśaṅkitaṃ | nanu katham [ete] eva padārthā (!) śaktisādṛśyādīnāṃ (!) atirikta(4)padārthatvāt tad āha anyādisahitena <ref>shoud be read maṇyādisamavahitena</ref>(!) va(5)hīna (!) deho (!) na janyate tacchūnyena tu janyate | tatra maṇyādīnāṃ(!) vahnau da(!)hānukūla(!)śaktir na(!)syate | uttejikena (!) maṇyādi(!)upa- (exp. 7, fol. 3v3–5)

Microfilm Details

Reel No. B 55/10

Date of Filming not indicated

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by MS/BK

Date 26-07-2007


<references/>