B 55-11 Nyāyasiddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 55/11
Title: Nyāyasiddhāntamuktāvalī
Dimensions: 25 x 11 cm x 54 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5628
Remarks:

Reel No. B 55/11

Inventory No. 44077

Title Siddhāntamuktāvalī

Remarks auto-commentary of Kārikāvalī which is also know as Bhāṣāpariccheda

Author Viśvanāthapañcānanabhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 11 cm

Binding Hole

Folios 54

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5628

Manuscript Features

Fols. 2r and 2v are added in different hands.

Text has not been interrupted although the folio number 7 is not mentioned.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ ||
bhavo bhavatu bhavyāya līlātāṃḍavapaṃḍitaḥ || 1 ||

nijanirmitakārikāvalīm
a(2)tisaṃkṣiptaciraṃtanoktibhiḥ ||
viśadīkaravāṇi kautukān
nanu rājīvadayāvaśaṃvadaḥ || 2 || (fol. 1v1–2)

End

so[ʼ]yam iti sājātyam iti || tatra hi pratyabhijñānasya tatsajātīyatvaṃ viṣayo na tu tadvyaktyabhedo viṣayaḥ uktapratītivirodhāt || itthaṃ ca dvayor api buddher na bhramatvam iti || nanu sajātīye so yam iti pratyabhijñā kutra dṛṣṭety ata āha || tad eveti || yad evauṣadhaṃ mayā kṛtaṃ tad evauṣadham anyenāpi kṛtam ityādidarśanād iti bhāvaḥ ||    || (fol. 53r8–10)

Colophon

|| iti śrīmahopādhyāyā(!)viśvanāthabha(1)[ṭṭā](!)cāryaviracitabhāṣāparicchedaṭākā(!)vākyasiddhāṃtamuktāvalī samāptāṃ(!) (fol. 53v10, 54r1)

Microfilm Details

Reel No. B 55/11

Date of Filming none

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r, 25v–26r, 27v–28r, 46v–47r

Catalogued by MS/BK

Date 30-11-2007