B 55-14 Siddhāntalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 55/14
Title: Siddhāntalakṣaṇa
Dimensions: 29 x 10 cm x 27 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6851
Remarks:


Reel No. B 55-14 Inventory No. 64587

Title Siddhāntalakṣaṇa

Author Jagadīśatarkālaṃkāra Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 10.0 cm

Folios 27

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation jāga and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/6851

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ○

vahnitvādyavacchinnasarvasyaiva dhūmādimantiṣṭhābhāvapratiyogitāvacchedakībhūtatattadvayaktitvādyavacchinnatvād avyāptir iti anyathā vyācaṣṭe pratiyogitānavacchedaketi tathā ca pratiyogitāvacchedakety asya bhāvapradhānanirdeśatayāvacchinnapadasyāvacchinnapratiyogitākaparatayā tādṛśapratiyogitāvacchedakatvāvacchinnapratiyogitābhinnatvaṃ labhyate iti nāvacchinnapadavaiyarthyam iti dhyeyaṃ (fol. 1v1–4)

End

ādinā prākāritvaparigrahaḥ | kecit tu tattvaṃ tattā | ādinedaṃ tv asyopagrahaḥ | tatvedaṃtvayoḥ padārthāṃtaraṃ vinā durvacatvāt tatraiva paryavasānād ity āhuḥ | tattveti | pratiyogitātvādhikaraṇatātvety arthaḥ ||  || (fol. 27r5–7)

Colophon

iti śrīmahāmahopā[[dhyā]]yaśrīyutajagadīśatarkālaṃkārabhaṭṭācāryaviracitā siddhāṃtalakṣaṇasya ṭīppaṇī || || śubham || śrīguruḥ | (fol. 27r7)

Microfilm Details

Reel No. B 55/14

Date of Filming none

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-11-2007

Bibliography