B 55-15 Siddhāntalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 55/15
Title: Siddhāntalakṣaṇa
Dimensions: 29 x 10 cm x 27 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5312
Remarks:


Reel No. B 55-15 Inventory No. 64590

Title Siddhāntalakṣaṇasyaṭippaṇī

Author Jagadīśatarkālaṃkāra Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 10.0 cm

Folios 27

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation jā.ga. and in the lower right-had margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5312

Manuscript Features

There is considerable note on margins.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vahnitvādyavacchinnasya sarvasyaiva dhūmādimantiṣṭhābhāvapratiyogitāvacchedakībhūtatattadvayaktitvādyavacchinnatvād avyāptir iti anyathā vyācaṣṭe pratiyogitānavacchedaketi tathā ca pratiyogitāvacchedakety asya bhāvapradhānanirdeśatayāvacchinnapadasyāʼvacchinnapratiyogitākaparatayā tādṛśapratiyogitāvacchedakatvāvacchinnapratiyogitākabhinnatvaṃ labhyate iti nāvacchinnapadavaiyarthyam iti dhyeyaṃ (fol.1v1–3)

End

ādinā prakāritvaparigrahaḥ | kecit tu tattvaṃ tattā | ādinedaṃ tv asyopagrahaḥ | tatvedaṃtvayoḥ padārthāṃtaraṃ vinā durvacatvāt tatraiva paryavasānād ity āhuḥ | tattveti | pratiyogitātvādhikaraṇatātvety arthaḥ ||  || (fol. 27r9–10)

Colophon

iti śrīmahāmahopādhyāyaśrīyutajagadīśatarkālaṃkārabhaṭṭācāryaviracitā siddhāṃtalakṣaṇasya ṭīppaṇī || || śubham || || (fol. 27r10)

Microfilm Details

Reel No. B 55/15

Date of Filming none

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 21v–22r

Catalogued by BK

Date 30-11-2007

Bibliography