B 55-17 Siddhāntalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 55/17
Title: Siddhāntalakṣaṇa
Dimensions: 25.5 x 7.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/380
Remarks:


Reel No. B 55-17 Inventory No. 64589

Title Siddhāntalakṣaṇa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 14–15, 23–26.

Size 25.5 x 7.5 cm

Folios 6

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation śi.ma. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 1/380

Manuscript Features

There is one unidentified folio of some nyāya text just after 26v.

Excerpts

Beginning

///vachinnā⟪………⟫bhāvavati sāmānyādāv avarttamāne dravyatvaprakārakapramāviśeṣyatvādau ca nāvyāptir ativyāptir vā nāpy abhāvatvādināʼbhāvādau sādhye ta[[tta]]tsādhyābhāvakūṭādhikaraṇāprasiddhyāvyāptir ity āhuḥ | tan na dravyatvapṛthivītvobhayavān dravyatvād ityādau tadubhayānyataratvāvacchinnābhāvavati [[guṇādau]] dravyatvāder avṛtter ativyāpteḥ | (fol. 14r1–3)

End

svarūpasaṃbaṃdhena gaganasya vṛttimattve tu niruktapratiyogyanadhikaraṇahetumanniṣṭhābhāvapratiyogitāsāmānye yatsaṃbaṃdhāvachinnatvayaddharmāvachinnatvobhayāvas tena saṃbaṃdhena taddharmāva /// (fol. 26v6-7)

=== Colophon === (fol.)

Microfilm Details

Reel No. B 55/16

Date of Filming none

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-12-2007

Bibliography