B 55-19 Siddhāntalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 55/19
Title: Siddhāntalakṣaṇa
Dimensions: 31.2 x 12 cm x 65 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/99
Remarks:


Reel No. B 55-19 Inventory No. 64584

Title Siddhāntalakṣaṇaṭippaṇī

Author Jagadīśatarkālaṃkāra Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.2 x 12.0 cm

Folios 64

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation dī.ṭī.a. and in the lower right-hand margin under the word rāmāya on the verso

Place of Deposit NAK

Accession No. 3/99

Manuscript Features

There is a leaf of some Nyāya text just after 64v.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

nanu sādhyāsāmānādhikaraṇyaṃ na sādhyānadhikaraṇavṛttitvaṃ | kevalānvayinītyādyuttaragraṃthāsa(!)gateḥ (nāmāpi) sādhyādhikaraṇāvṛttitvaṃ dravyaṃ satvād ityādāv ativyāpteḥ | sādhikaraṇapadavaiyyarthyāc cāto vyācaṣṭe | sādhyasyeti | sādhyāsamānādhikaraṇasya gaganāder adhikaraṇāprasiddhyā kevalānvayiny avyāptir ata āha | tadabhāvavattvam iti | tasmin sati | (fol. 1v1–4)

End

tattvād iti | viṣayatātvādīty arthaḥ | ādinā prakāritvasyopagrahaḥ | keci(!) tu tattvaṃ tatā(!) ādinedaṃtvasyopagrahas tatedeṃtvayoḥ padārthāṃtaraṃ vinā durvacatvā(!) tatraiva paryavasānād ity āhuḥ || tattveti | pratiyogitātvādhikaraṇatātvety arthaḥ || śrīḥ || (fol. 64v1–3)

Colophon

iti śrīmahāmahopādhyāyaśrīyutajagadīśatarkālaṃkārabhaṭṭācāryaviracitā siddhāṃtalakṣaṇasya ṭīppaṇī samāptā || śrīḥ || ❁ || śrīḥ ❁ || śrīḥ || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || rāmaḥ || || rāma || śrīḥ || śrī || rā śrīḥ || śrīḥ || śrīḥ || śrīḥ || śrīḥ || śrīḥ || śrīḥ || || (fol. 64v3–6)

Microfilm Details

Reel No. B 55/19

Date of Filming none

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 57v–59r and 62v–63r

Catalogued by BK

Date 03-12-2007

Bibliography