B 55-1 Nyāyasiddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 55/1
Title: Nyāyasiddhāntamuktāvalī
Dimensions: 25 x 11 cm x 62 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5627
Remarks:

Reel No. B 55-1

Inventory No.

Title Nyāyasiddhāntamuktāvalī

Remarks auto-commentary on the Bhāṣāpariccheda/Kārikāvalī

Author Viśvanātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 11 cm

Binding Hole(s) none

Folios 62

Lines per Folio 9

Foliation figures in both margins with marginal title si.mu.

Date of Copying saṃvat 1843

Place of Deposit NAK

Accession No. 5/5627

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ ||
bhavo bhavatu bhavyāya līlātāṃḍavapaṃḍitaḥ 1

nijanirmitakārikāvalīm
atisaṃkṣiptaciraṃtanoktibhiḥ ||
viśadīkaravāṇi kautukān
nanu rājīvadayāvaśaṃvadaḥ || 2 ||

saddravyā guṇaguṃphitā sukṛtināṃ satkarmaṇāṃ jñāpikā
satsāmānyaviśeṣanityamilitā bhāvaprakarṣojvalā ||
viṣṇor vakṣasi viśvanāthakṛtinā siddhāṃtamuktāvalī
vinyastā manaso mudaṃ vitanutāṃ sadyuktir eṣā ciraṃ || 3 ||

vighnavighātāya kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnāti | nūtanetyādi | nanu maṃgalaṃ na vighnadhvaṃsaṃ prati na vā samāptiṃ prati kāraṇaṃ vināpi maṃgalaṃ nāstikādīnāṃ graṃthe nirvighnaparisamāptidarśanād iti cen na ||
(fol. 1v1–5)

Sub-colophons

iti siddhāṃtamuktāvalyāṃ dravyapadārthavyākhyā samāptā || (fol. 42v5)

End

nanu sa evā⟨ṃ⟩yaṃ ka⟨ka⟩kāra ityādipratyabhijñānāc chabdānāṃ tityaṃsvaṃ(!) | itthaṃ cotpādavināśabuddhir bhramarūpaivety ata āha so yam iti || sājātyam iti || tatra hi praty⟨ādiā⟩[a]bhijñānasya tatsajātīyatvaṃ viṣayo na tu tadvyaktyabhedo viṣaya uktapratītivirodhāt, itthaṃ ca dvayor api buddhyor na bhramatvam iti || nanu sajātīye so yam iti pratyabhijñā kutra dṛṣṭety ata āha tad⟨ṛ⟩eveti | yad auṣadhaṃ mayā kṛtaṃ tad evauṣadham anenāpi kṛtam ityādidarśanād iti bhāvaḥ ||   ||
(fol. 31v9–32r3)

Colophon

iti śrīmanmahāmahopādhyāyaviśvanāthapaṃcānanabhaṭṭācāryaviracitā nyāyasiddhāṃtamuktāvalī samāptā ||   ||
śrīr astu || saṃvat 1843 paukhyamāse kṛṣṇapakṣe dvādaśyāṃ ravivāsare śrīḥ
(fol. 62r3–4)

Microfilm Details

Reel No. B 55/1

Date of Filming not recorded

Exposures 71

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 02-12-2013