B 55-20 Siddhāntalakṣaṇaśiromaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 55/20
Title: Siddhāntalakṣaṇaśiromaṇi
Dimensions: 31 x 12 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/380
Remarks:


Reel No. B 55-20 Inventory No. 64601

Title Siddhāntalakṣaṇaśiromaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–7.

Size 31.0 x 12.0 cm

Folios 7

Lines per Folio 9–10

Foliation figure in the upper left-hand margin under the abbreviation nyā. śi. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/380

Manuscript Features

Excerpts

Beginning

śrībhavānyai namaḥ

oṃ namaḥ sarvabhūtā (!) viṣṭabhya paritiṣṭhate ||

akhaṃḍānaṃdabodhāya pūrṇāya ⟨pūrṇāya⟩ paramātmane || 1 ||

adhyayanabhāvanābhyāṃ

sāraṃ nirṇīya nikhilataṃtrāṇāṃ ||

dīdhitim adhiciṃtāmaṇi tanute

tārkikaśiromaṇi (!) śrīmān || 2 || 

parajuṣṭanayān nivartamānā-

svādyarasā vuśuddhabodhiḥ ||

raghunāthakaver apetadoṣā kṛtir

eṣā (!) viduṣā tanoto modaṃ || 3 || (fol. 1v1–4)

pūrvāparagraṃthaikavākyatāpratipattaye śiṣyānām (!) avadhānāya ca saṃgatiṃ pradarśayann anumānanirūpaṇaṃ pratijānīte pratyakṣavityādi | atropajīvyopajīvakabhāvaḥ phalataḥ svarūpataś ca | (fol. 1v6–8)

End

api ceti svata iti na cānugatākārāsaṃsparśini parāmarthasadye (!) lakṣaṇamātrasākṣiṇe (!) svasaṃvedanasaṃveditapramāprāmāṇyanirvikalpakajñānena prāmāṇyaṃ sa(!)diśyate | sarvam idaṃ sati vyāptijñānaniścaye syāt (fol. 7r8–10)

=== Colophon === (fol.)

Microfilm Details

Reel No. B 55/20

Date of Filming none

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-12-2007

Bibliography