B 55-2 Bhāṣāpariccheda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 55/2
Title: Bhāṣāpariccheda
Dimensions: 25.5 x 11 cm x 79 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6997
Remarks:


Reel No. B 55-2 MTM Inventory No.: 119280

Title Paribhāṣāpariccheda

Remarks It is also known as Kārikāvalī

Author nyāyapañcānanabhaṭṭācārya is known as viśvanātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.0 cm

Folios 91+20=111

Lines per Folio 7–10

Foliation figures on the verso, in the upper left-hand margin under the marginal title muktā. and in the lower right-hand margin under the word śrīrāmaḥ

Scribe Prabhākara

King

Donor Premanidhi

Place of Deposit NAK

Accession No. 5/6997

Manuscript Features

Available foliation 1-11.

On the exp. 120 and 134b, a scattered folio contains rough notes.

MTM contains paribhāṣenduśekharatripathagāṭīkā, (complete),

nyāyasiddhāntamuktāvalī (incomplete) and paribhāṣāpariccheda (complete)

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

nūtanajaladhararucaye

gopavadhūṭīdukūlacaurāya ||

tasmai kṛṣṇāya namaḥ

saṃsāramahīruhasya bījāya || 1 ||

dravyaṃ guṇā(2)s tathā karma sāmānyaṃ saviśeṣakaṃ ||

samavāyas tathābhāvaḥ padārthāḥ saptakīrttitāḥ || 2 || (fol. 1v1–2)

End

kadambagolakanyāyād utpattiḥ kasyacin mate ||

utpannaḥ ko vinaṣṭa (!) ka iti buddher anityatā || 166 ||

so yaṃ ka iti buddhis tu sā jātyam avalambate ||

tadevauṣadham ityādau sajātīye pi darśanāt || 167 || (fol. 91v9–10)

Colophon

iti śrīpaṃcānana(4)bhaṭṭācāryakṛtau paribhāṣāparicchedaḥ samāptaḥ || || śrīr astu || || || śrīḥ || || || śrīḥ || || śrīr astu || || (5)

prabhākarakarākāro maṃdyaughatimiravyaye ||

yo varīvartti tejasvī tasya premanidhir adaḥ || || likhitaṃ prabhākareṇa || || (6)

yogena cittasya padena vācāṃ

malaṃ śarīrasya tu vaidyakena ||

yo pākarot taṃ pravaraṃ munīnāṃ

patañjaliṃ prāñjalir ānatosmi 1 (fol. 11v3–6)

Microfilm Details

Reel No. B 55/2

Date of Filming not indicated

Exposures 136

Used Copy Kathmandu

Type of Film positive

Remarks text is on the expos. 121–134, two exposures of 3v–4r and three exposures of 4v–5r,

Catalogued by MS

Date 25-07-2007

Bibliography