B 55-5 Nyāyasiddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 55/5
Title: Nyāyasiddhāntamuktāvalī
Dimensions: 26 x 11.5 cm x 57 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1324
Remarks:


Reel No. B 55-5 Inventory No. 49073

Title Nyāyasiddhāntamuktāvalī

Author Viśvanātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.5 cm

Folios 57

Lines per Folio 9–12

Foliation figures in the upper left-hand margin under the word muktāvalī and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Kṛṣṇavaṃśīdhara

Date of Copying ŚS 1670

Place of Deposit NAK

Accession No. 1/1324

Manuscript Features

Excerpts

«Beginning of the root text:»

nūtanajaladhararucaye

gopavadhūṭīdukūlacaurāya ||

tasmai kṣṇāya namaḥ

saṃsāramahīruhasya bījāya || 1 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ ||

bhavo bhavatu bhavyāya līlātāṃḍavapaṃḍitaḥ || 1 ||

nijanirmitakārikāvalīm

atisaṃkṣiptaciraṃtanoktibhiḥ ||

viśadīkaravāṇi kautukān

nanu rājīvadayāvaśaṃvadaḥ || 2 || (fol. 1v1–2)

«End of the root text :»

kadambagolakanyāyād utpattiḥ kasyacin mate ||

utpannaḥ ko vinaṣṭaś ca iti buddher anityatā || 167 ||

so[ʼ]yaṃ ka iti buddhis tu sājātyam avalaṃbate ||

tad evauṣadham ityādau sajātīye[ʼ]pi darśanāt || 168 ||

«End of the commentary:»

sājātyam iti tatra hi pratyabhijñātasya tatsajātīyatvaṃ viṣayo na tu tadvyakyabhedo viṣayaḥ | uktapratītivirodhāt itthaṃ ca dvayor api buddhyor na bhramatvam iti nanu sajātīyam iti pratyabhijñā kutra dṛṣṭety ata āha tad eveti yad auṣadhaṃ mayā kṛtaṃ tad evauṣadham anyaināpi(!) kṛtadarśanād iti bhāvaḥ || || śrīḥ ||  || (fol. 57r2–4)

«Colophon of the root text:»

iti śrīmanmahāmahopādhyāyavidyānivāsabhaṭṭācāryātmajaviśvanāthapaṃcānanabhaṭṭācāryaviracito bhāṣāparicchedaḥ samāptaḥ || || || || || || || (fol. 56v6–7)

«Colophon of the commentary:»

iti śrīmanmahāmahopādhyāyaśrīvidhyānivāsabhaṭṭācāryātmajaśrīviśvanāthapaṃcānanabhaṭṭācāryaviracitā siddhāṃtamuktāvalī samāptā || || || śrīrāmāya namaḥ || || || śrīkṛṣṇāya namaḥ || || ❁ || || ❁ || || ❁ || ||

khadvīpamitike sakaṣṇāhi(!) māghe śāke tithau gaṇapater likhitā kṛṣṇa[[vaṃśīdhareṇa]] muktāvalī suguṇaṃ guṃphitasarvaṣeṣā (!) || ❖ || || rāma || || yana || || maḥ śrī || rāmāya || || namaḥ || || rāmaḥ || || rāmaḥ ||  || (fol. 57r4–8)

Microfilm Details

Reel No. B 55/5

Date of Filming none

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r, 24v–26r, 31v–32r, 33v–34r, 36v–37r, 50v–51r and 56v–57r

Catalogued by BK

Date 16-11-2007

Bibliography