B 55-7 Nyāyasiddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 55/7
Title: Nyāyasiddhāntamuktāvalī
Dimensions: 29 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5624
Remarks:

Reel No. B 55/7

Inventory No. 49088

Title Siddhāntamuktvāvalī-Kārikāvalī

Remarks

Author [viśvanāthapañcānanabhaṭṭācārya]

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing

Size 29 x 10 cm

Binding Hole

Folios 9

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title si.mu.va and in the lower rihgt-hand margin under teh word guruḥ

Place of Deposit NAK

Accession No. 5/5624

Manuscript Features

MS contains the vary beginning portion of the pratyakṣakhaṇḍa and a separate note on the maṅgalavāda in one folio.

On the exp. 6, second exposure of fol. 4, is available a note on maṅgalavāda; which is available also in the exp. 12b.:

siddhāṇtamuktāvayāḥ ṭippaṇī maṅgalavādasya

nanu granthārambhe maṅgalācaraṇam anupapannaṃ pramāṇaprayojanayor abhāvāt tathāhi … maṅgalaṃ vedabodhitā 'riṣṭopāyatākaṃ alaukikāvigītaśiṣṭācāratvād darśādivat | iti

Excerpts

Beginning of the root text

nūtanajaladharacucaye
gopavadhūṭīdukūlacaurā(2)ya
tasmai kṛṣṇāya namḥ
saṃsāramahīruhasya bījāya || 1 || (fol. 1v5–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ
bhavo bhavatu bhavyāya līlātānḍavapaṇḍitaḥ 1

nijani(2)rmitakārikāvalīm
atisaṃkṣiptacirantanoktibhiḥ
viṣadīkaravāṇi kautukān
nanu rājīvadayāvaśaṃvadaḥ 2 (fol. 1v1–2)

End of the root text

kṣi(9)tyādīnāṃ navānāṃ tu dravyatvaṃ guṇayogitā |
kṣitir jalaṃ tathā tejaḥ pavano mana eva ca |
parā para- (fol. 9v8–9)

End of the commentary

āśritattvaṃ tu samavāyādisaṃbaṃdhena vṛttimattvaṃ viśeṣaṇatayā nityānā(8)m api kālādau vṛtteḥ | idānīṃ dravyasyaiva viśiṣya sādharmyaṃ vaktum ārabhate | kṣityādīnām iti | (fol. 9v7–8)

Microfilm Details

Reel No. B 55/7

Date of Filming not indicated

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks two exposurews of fols. 4v–5r, 10r (placed on the fol. 5r, exp. 6)

Catalogued by MS

Date 26-07-2007