B 55-9 Nyāyasiddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 55/9
Title: Nyāyasiddhāntamuktāvalī
Dimensions: 27.5 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5623
Remarks:

Reel No. B 55/9

Inventory No. 49089

Title Siddhāntamuktāvalī

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, folios available up to 8r

Size 27.5 x 11 cm

Binding Hole

Folios 8

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the marginal title si.mu. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5623

Manuscript Features

MS contains the chapter up to samavāyanirūpaṇa, up to 11th kārikā.

On the exp. 2 is written:

|| śrīrāmaḥ ||
|| siddhāntamuktāvalī ||
|| prāraṃbhaḥ ||

Scribe writes down notes in the strange way on the round margin of fols. 1v and 3v

Excerpts

Beginning of the root text

nūtanajaladhararucaye
gopavadhūtīdū(!)(1)kūlacaurāya |
tasmai namaḥ kṛṣnāya (!)
saṃsāramahīruhasya bījāya || (fol. 1v5–2r1)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ ||
bhavo bhavatu bhavyāya līlātā(2)ṇḍavapaṇḍitaḥ ||

nijanirmitakārikāvalīm
atisaṃkṣiptaciraṃtanoktibhiḥ ||
viśadīkaravāṇī kautukān
nanu (3) rājīvadayāvaśaṃvadaḥ || 2 || (fol. 1v1–3)

End of the root text

ghaṭādīnāṃ kapālādau dravyeṣu guṇakarmaṇoḥ |
te(2)ṣu jāteś ca sṃbandhaḥ samavāyaḥ prakīrttitaḥ || (fol. 7v1–2)

End of the commentary

tasya nitayatve bhūtale ghaṭānayanānantaram api ghaṭābhāvabuddhiprasaṃgāt ghaṭābhāvasya tatra (4) sattvāt tasya nityatvāt anyathā deśāntare pi tatpratītir na syāt vaiśiṣṭyasya ca tatra sattvāt mama tu ghaṭe (5) pākaraktatādaśāyāṃ śyāmarūpasya naṣṭattvāt na tadvattābuddhiḥ vaiśiṣṭyasyānityatve tvanaṃtavaiśiṣtyakalpa- (fol. 8r3–5)

Microfilm Details

Reel No. B 55/9

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 26-07-2007