B 56-12 Parāmarśavādārtha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 56/12
Title: Parāmarśavādārtha
Dimensions: 27 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1326
Remarks:

Reel No. B 56/12

Inventory No. 49322

Title Parāmarśavādārtha

Remarks

Author Raghudeva Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 10.5 cm

Binding Hole

Folios 11

Lines per Folio 9–16

Foliation figures in the upper left-hand margin under the abbreviation parāmarśa and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Saṃkaṭā

Date of Copying ŚS 1675

Place of Deposit NAK

Accession No. 1/1326

Manuscript Features

On 1r is written:

srīgaṇeśāya namaḥ ||

padmaskaṃdavihaṃgamā ʼgnipavanaḥ brahmāṇḍaliṃhāṃʼḍajaiḥ
kūrmo vāmananāradīyacaritaṃ śrībrahmavaivartakaṃ
mārkaṇḍeyavarāhaviṣṇusubhagaṃ brāhmaṃ bhaviṣyottaraṃ
śrīmadbhāgavataṃ diśaṃtu paramaṃ śreyaḥ parāṇāni me || 1 ||

Excerpts

Beginning

śri(!)gaṇeśāya namaḥ ||

sāmānyataḥ pratyakṣapramāṇasiddhasya padārthatve īśvarasya apratyakṣatvena apadārthatvāpattis tataḥ tatsattve anumānapramāṇattvāt īśvarasiddhiḥ | tatrānumānaṃ nāma anumitikaraṇam anumitiś ca parāmarśajanyajñānaṃ yathā vahnivyāpyadhūmavān parvata iti parāmarśāt parvato vahnimān ity anumitiḥ || (fol. 1v1–4)

End

prayojakatvakalpanāpekṣayā tādṛśābhāvādhikaraṇatvaṃ prati anumitsāvirahaviśiṣṭānumityabhāvādhikaraṇatvasya laghoḥ prayojakatvakalpane lāghavād ity alaṃ asadgrahaṇeti (fol. 11v10–12)

Colophon

iti śrīraghudevabhaṭṭācāryaviracitaḥ parāmarśavādārthaḥ samāptaḥ

ayaṃ laghuḥ parāmarśaḥ kṛtī raghuvipaścitaḥ
lilikhe śa(!)ṃkaṭeṇāptaḥ śāke vāṇāśvaṣaṭvidhau,

śubham phālgune māse śuklapadipat 6 holikādine likhitaṃ (cha rā)
(fol. 11v12–13)

Microfilm Details

Reel No. B 56/12

Date of Filming none

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 11-03-2008