B 56-16 Śaktivicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 56/16
Title: Śaktivicāra
Dimensions: 24.5 x 11 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/644
Remarks:


Reel No. B 56-16 Inventory No. 59400

Title Śaktivāda

Author Gadādhara Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 45

Size 24.5 x 11.0 cm

Folios 53

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation śa.vā. and in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM 1782

Place of Deposit NAK

Accession No. 4/644

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

saṃketo lakṣaṇā cārthe padavṛttiḥ | vṛtyāpadapratipādhya evārtha ity abhidhīyate | idaṃ padam ima[[m a]]rthaṃ bodhayatv iti asmā(!) chabdād ayam artho boddhavya iti vechā(!) saṃketarūpā vṛttiḥ | ādhunikasaṃketaḥ paribhāṣā | (fol. 1r1–3)

End

tatsaṃbaṃdhena tatprakārakajñāne śaktigrahasyaiva tādṛśabodhahetutvam iti vācyānatarbhāvasya(!) samavāyasādhāraṇasaṃbaṃdhāṃtarābhānaprayojakatvāsaṃbhavād iti kṛtaṃ pallavitena || || (fol. 54r6–8)

Colophon

iti śrīgadādharabhaṭṭācāryaviracitaḥ śaktivicāraḥ samāpta(!) || || śubham astu || || ❁ || saṃvata(!) 1782 samaināma(!) aṣāḍa⟪su⟫vadī(!) || 14 || ❁ || || rāma || || || || || rāma || || (fol. 54r8–10)

Microfilm Details

Reel No. B 56/16

Date of Filming none

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-03-2008

Bibliography