B 56-19(2) Sāmānyābhāvavyāptyanugamadīdhitivivaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 56/19
Title: Sāmānyābhāvavyāptyanugamadīdhitivivaraṇa
Dimensions: 31 x 9.5 cm x 129 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5245
Remarks:


Reel No. B 56-19 Inventory No. 59711

Title Sāmānyābhāvavyāptyanugamadīdhitivivaraṇa

Author Gadādhara

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 9.5 cm

Folios 129

Lines per Folio 9

Foliation figures in the extreme lower right-hand on the verso

Place of Deposit NAK

Accession No. 5/5245

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vyāptilakṣaṇāvasare sāmānyābhāvapārthakyavyavasthāpanamuktalakṣaṇāvyāptyativyāptiśaṃkānirākaraṇāya ratayā(!) saṃgamayati | nanv ī(!)ti | anugatadharmasya vahnitvādes tadabhāvapratiyogitāvacchedakatāyā āvaśyakatvapradarśanāya tādṛśābhāvānāṃ vahnir nāstīti dhīviṣayātva(!)kathanaṃ tādṛśapratītyāpratiyogiviśeṣaṇavahnitvāṃśe pratiyogitāvacchedakatvāvagāhanāt (fol. 1v1–3)

End

hetuteti tenānyasambaṃdhena yaddhetvadhikaraṇaṃ tadvṛttitvasya sādhyasamānādhikaraṇavṛttitve[ʼ]pi nāvyāptir iti bhāvasādhyavati kāle kālikasaṃbaṃdhena vṛttimanmātrasyai[[va]] vṛtteḥ dravyaṃ satvād ityatrātivyāptivāraṇāyāha vṛtti(dvayaṃ vetti) ekattatvasya durvacatvād āha viśeṣaṇateti hetutāvacchedakasaṃbaṃdhaniveśe tu tadrūpabhinnaṃ guṇatvān mahākālānyo ghaṭād ityādāv ativyāptyāpatter iti dhyeyam (fol. 129v9–11)

Colophon

iti vyāptyanugamaṭippaṇī (fol. 129v11)

Microfilm Details

Reel No. B 56/19

Date of Filming none

Exposures 135

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r, 80v–81r and 99v–100r

Catalogued by BK

Date 12-03-2008

Bibliography