B 56-20 Sāmānyābhāvadīdhiti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 56/20
Title: Sāmānyābhāvadīdhiti
Dimensions: 29 x 10 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5314
Remarks: with ṭīkā; + B 57/4=s

Reel No. B 56/20

Inventory No. 59707

Title Pakṣatādīdhitiṭippaṇī

Remarks

Author Jagadīśatarkālaṃkāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 10.0 cm

Binding Hole

Folios 42

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation jā.śi.ṭī. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5314

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

anumitilakṣaṇeti anumiti svarūpaikakāryety arthaḥ || vyāptijñānajanyāyā anumiteḥ kim anyatkāraṇa iti jijñāsayaiva pakṣatānirūpaṇād iti bhāvaḥ || atrānukūlatvaṃ janakajanakatāvacchedakasādhāraṇam prayojakatvamātraṃ tena vyāpter anumitihetutvābhāve[ʼ]pi na kṣatiḥ || yat tu janakatāvacchedakam evātrānukūlatvaṃ vyāpativat pakṣatāyā adhikaraṇavyāpāratayā siddhahetubhāvasya parāmarṣa(!)sya janakatāyā avacchedakatvād iti mataṃ tat tucchaṃ pakṣatā na kāraṇam iti tu bhrama ityādyuttaragraṃthāvirodhāpatteḥ || (fol. 1v1–4)

End

yad api siddher anumityavirodhitve parvato vahnivyāpyavān ity anumitisākṣātkāro na syāt tasyā eva bhinnaviṣayakānumitisāmagrītvena pratyakṣavirodhitvāt tad api tuccham || parvato vahnimān vanhivyāpyavāṃś cetyādyanumiter ivoktānumiter api asākṣātkāre[ʼ]pīṣṭāpattau kṣativirahād ity āstāṃ vistaraḥ || ❁ || (fol. 41v9–42r2)

Colophon

iti jagadīśatarkālaṃkāraviracitā dīdhitiṭippaṇi(!) samāptā || ❁ ||
śubham astu sarvadāt(!) ||    || (fol. 42r2)

Microfilm Details

Reel No. B 56/20

Date of Filming none

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 12-03-2008