B 56-21 Sāmānyaniruktigadādharī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 56/21
Title: Sāmānyaniruktigadādharī
Dimensions: 25.5 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5996
Remarks:

Reel No. B 56/21

Inventory No. 59729

Title Sāmānyanirukti

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.0 cm

Binding Hole

Folios 15

Lines per Folio 15–16

Foliation figures in the upper left-hand margin under the abbreviation bhā. pā. and in the lower right-hand margin under the word śrīḥ on the verso

Place of Deposit NAK

Accession No. 5/5996

Manuscript Features

Excerpts

Beginning

śrīmate rāmānujāya namaḥ ||

atha prakṛtapakṣakaprakṛtasādhyakaprakṛtaliṃgakānumitiniṣṭhakāryatānirūpakagrahaniṣṭhapratibadhyatānirūpitapratibandhakatāśāliyathārthajñānaviṣayatvaṃ hetudoṣatvam iti kalpe parvato vahnimān hradaś ca tatheti samūhālambanajñānam ādāya parvatapakṣakadhūmahetukavahnyanumitisthale vahnyabhāvavaddhrdādāv ativyāptiḥ (fol. 1v1–3)

End

niruktobhayasambandhena svāvacchinnaviṣayakatvānatiriktavṛttipratibandhakatāviśiṣṭānyapratibandhakatānatiriktavṛttiyādṛśaviśiṣṭaviṣayakaniścayaviśiṣṭayādṛśaviśiṣṭaviṣayakaniścayatvaṃ tādṛśaviśiṣṭadvayāviṣayakapratītiviṣayatvānavacchedakaṃ yatsthaṃ tadanyatvasya vivakṣitatvāt uktabādhajñānapratibandhakatā tu na tādṛśasādhyābhāvarūpaviśiṣṭa- viṣayakatvānatiriktavṛttikety āhuḥ || ❁ || (fol. 15r4–6)

Colophon

iti sāmānyaniruktigāpāº ||    || (fol. 15r6)

Microfilm Details

Reel No. B 56/21

Date of Filming none

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 13-03-2008