B 56-2 Prakaraṇapariccheda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 56/2
Title: Prakaraṇapariccheda
Dimensions: 28.5 x 10.5 cm x 50 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5392
Remarks:


Reel No. B 56-2 Inventory No. 53818

Title Prakaraṇapariccheda

Author Śālikanātha Miśra

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–50.

Size 28.5 x 10.5 cm

Folios 50

Lines per Folio 7–8

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5392

Manuscript Features

The end of the text is quoted from 51v, which is mistakenly filmed in the last of B 56/3.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha prakaraṇapañcikāyāṃ dvitīyaḥ paricchedaḥ ||

liṅādiśabda eva pramāṇam iti sāhasam agṛhītasaṃbaṃdhasya śabdasyāvācakatvāt |  anavadhārite hi saṃbaṃdhinasaṃbaṃdhabodhavaidhuryāt |

yat ca tatra svādhyāyādhyayanavidhinā sarve vidhāyakā ātmā ca niyujyante puruṣaṃ hi vidhiḥ prerayati yaś ca yena pre(!)yyaṃte ʼcetanā na yujyante na cācetanāṃnā(!) niyojatvam(!) api saṃbhavati aniyojyatve kiṃ tan na yujyate | tad apy anupapannam | (fol. 1v1–4)

End

graṃthenopasthitaś caiva vidhyarthopasthitas tathā ||

yathopakāraḥ prakṛtau niyojyo vā śruto yathā || 65 ||

prakāropasthito yaś ca dvedhā nāsāvupasthitaḥ ||

tenaupadeśiko nāsau kevalaṃ kāryabaṃdhanaḥ || 66 ||

pūrvanibandhanibandhanam apanetuṃ samyagīhamānena |

śālikanāthena kṛtaḥ kṛtinām ānandado yatnaḥ || 67 || (fol. 51v4–7)

«Sub-colophon:»

iti śrīśālikanāthamiśraviracitāyāṃ prakaraṇapañcikāyām atideśapārāyaṇaṃ nāma prakaraṇaṃ sampūrṇam || || (fol. 51v7–8)

Microfilm Details

Reel No. B 56/2

Date of Filming none

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks exp. 2 is filmed twice.

Catalogued by BK

Date 10-03-2008

Bibliography