B 56-5 Pañcalakṣaṇī gādādharīṭīkā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 56/5
Title: Pañcalakṣaṇī gādādharīṭīkā
Dimensions: 32 x 10 cm x 39 folios
Material: paper?
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6000
Remarks:


Reel No. B 56-5 Inventory No. 42711

Title Paṃcalakṣaṇīgādādharīṭīkā

Author Gadādhara

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 16, 21

Size 32.0 x 10.0 cm

Folios 37

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreniation ga.dā.ṭīkā.muktāmālā and in the lower right-hand margin under the word śrīḥ on the verso

Place of Deposit NAK

Accession No. 5/6000

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||

anumānaprāmāṇyavyavasthāpakayuktipradarśanaṃ | hetujñāne sāmānādhikaraṇyena pramitikaraṇatvasādhyapramitikaraṇatāvacchedakadharmavatvarūpahetupradarśanaṃ niścāyakābhāvād iti tat sārthakayati anumāneti idānīṃ vyāptinirūpaṇāt prāk |

tatpratīkṣāṃ upāyanirūpaṇasya prāmāṇyavyavasthāpanāvyavahitottaratvatyāga(!) | tat prāthamya iti | (fol. 1v1–3)

End

na caivaṃ viśeṣarūpeṇa saṃsargatvam iti bhramitavyaṃ ādheyatāsaṃbā(!)ndhāvacchinnāvacchedakātvadīnāṃ tatra tatra saṃsargatvaṃ vadatāṃ kiṃcit pratiyogikatvādyātmakaviśeṣarūpeṇa saṃsargatvam anaṃgīkurvatāṃ bhaṭṭācāryāṇām apy etasya saṃmatatvād iti tarkakarkaśavicāracāturīdhurīnair idaṃ vibhāvanīyaṃ || adhikam asmatkṛtābhinavadīdhitivyākhyāyām anusaṃdheyaṃ || (fol. 39r1–3)

Colophon

gādādharīṭīkāyāṃ muktāmālāyām īśvarārpitāyāṃ paṃcalakṣaṇī samāptim agamat ||  || ❁ ||  || ❁ ||

śrīdakṣiṇāmūrttigurubrahmaṇe namaḥ || ❁ ||

śrīr astu || kāśī || ❁ || (fol. 39r4)

Microfilm Details

Reel No. B 56/5

Date of Filming none

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r

Catalogued by BK

Date 11-03-2008

Bibliography