B 57-11 Pakśatāvicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 57/11
Title: Pakśatāvicāra
Dimensions: 35.5 x 8.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7810
Remarks:


Reel No. B 57-11 Inventory No. 42437

Title Pakṣatāvicāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.5 x 8.5 cm

Folios 3

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation jñā.na. da. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/7810

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

śrigurubhyo namaḥ ||

anumitiṃ prati sādhyavyāpyatvāvacchinnahetuprakāratānirūpitapakṣaviśeṣyatāśālijñānarūpaviṣiṣṭaparāmarśatvena na hetutā kiṃ tu vyāpyatāvacchedakaprakārakavyāptijñānatvena vyāpyatāvacchedakaprakārakapakṣadharmatājñānatvena ca hetutādvayaṃ ||

evaṃ ca dhūmo vahnivyāpyo dhūmavān parvata ityādyākārakajñānadvayāt tathāvidhasamūhālaṃbanād api anumitir utpadyate na kevalaṃ viśiṣṭaparāmarśād eva || (fol. 1v1–3)

End

pakṣadharmatājñānahetutāyāṃ niveśā (!) iti na(teṣām ekaśa) niveśa iti bhāva etanmate vyāptyaṃśīyāprāmāṇyagrāhābhāvānāṃ pakṣadharmatājñānahetutāyāṃ niveśam ādāya vinigamanāviraho nāśā(!)ṃkanīyayato(!) aprāmāṇyagrahasya kevalasāmānādhikaraṇyasaṃbaṃdhenābhāvo niveśayituṃ śā(!)kyate prathamaparāmarśa aprāmāṇyagrahasatve tad/// (fol. 3r3–4)

Colophon

Microfilm Details

Reel No. B 57/11

Date of Filming none

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-12-2007

Bibliography