B 57-16 Samāsavāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 57/16
Title: Samāsavāda
Dimensions: 35 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6637
Remarks:


Reel No. B 57-16

Inventory No.: 59796

Title Samāsavāda

Author Nyāyapañcānana Jayarāma

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 11.0 cm

Folios 7

Lines per Folio 11

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/6637

Manuscript Features

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ || ||

nyāyapañcānanaḥ śrīmān jayarāmaḥ samāsataḥ ||

samāsatattvam ācaṣṭe vibudhānāṃ sudhopamaḥ(!) ||

tatra samāsatvaṃ vibhaktiśūnyapūrvapadakanāmasamudāyatvam |

dadhi madhuram asti ityādau bhāvanānvaye prathamāntapadajñānajanyopasthiteḥ prayojakatvena luptavibhakteḥ satvād adoṣaḥ | nīlotpalam ityādisamāsena vibhaktir vyarthā | na hi rājapuruṣa ityādau luptaṣaṣṭhyādismṛtya śābdabodhaḥ | (fol. 1v1–2)

End

vibhaktir eva vā puṃstvasya lakṣaṇayā vā strītvasyāpi bodhikā brāhmaṇapadam eva vā śaktyā brāhmaṇatvena lakṣaṇayā brāhmaṇītvena bodhikā evaṃ haṃsāv ityādāv api | śivau namaskuryād ityādau śivapadaṃ lakṣaṇayā śivadurgānyataratvena kiṃ vā śaktyā śivatvena lakṣaṇayā durgātvena bodhakam | evam anyatrāpy ūhyam ||  || (fol. 7v8–10)

Colophon

iti śrīnyāyapañcānanajayarāmaviracitaḥ samāsavādaḥ samāptaḥ || || || (fol. 7v10)

Microfilm Details

Reel No. B 57/16

Date of Filming none

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-12-2007

Bibliography