B 57-19 Savyabhicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 57/19
Title: Savyabhicāra
Dimensions: 34.5 x 13.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7145
Remarks:


Reel No. B 57-19 Inventory No. 64312

Title Savyabhicāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 13–15, 17– 37

Size 34.5 x 13.5 cm

Folios 24

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation ga.dā. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7145

Manuscript Features

Excerpts

Beginning

tvenaivānvayavye(!)tirekānuvidhānopapatter na tat kāraṇatāsādhakam iti bhāvaḥ vyāpyasaṃśayasyeti vyāpyatadabhāvayor vyāpakatadabhāvasahacaritatayā sādhāraṇadharmadarśanavidhayaiva vyāpyasaṃśayo vyāpakasaṃśayahetuḥ dharmasyaikatāyā jñānasya niścayatāyāś cāprayojakatvāt (fol. 13r1–3)

End

sādhyavyāpakībhūtābhāvapratiyogitvasyaivāsādhāraṇyatayā tasya vyāptigrahāvirodhitayā viruddhādisaṃkīrṇasādhāraṇānurodhe tatprāptigrahadvayavirodhitāparatayā vyākhyeyasyāvyavahitalakṣaṇasya tatrāvyāpter āvaśyakattvād atas tat padaṃ madhyamalakṣaṇāmā/// (fol. 37v10–12)

Colophon

(fol.)

Microfilm Details

Reel No. B 57/19

Date of Filming none

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 20v–21r

Catalogued by BK

Date 11-12-2007

Bibliography