B 58-11 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/11
Title: Nyāyasiddhāntamañjarī
Dimensions: 30 x 12 cm x 31 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1324
Remarks:


Reel No. B 58-11 Inventory No. 49055

Title Nyāyasiddhāntamañjarī

Author Cūḍāmaṇi Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio is: 7

Size 30.3 x 12.5 cm

Folios 31

Lines per Folio 11–15

Foliation figures in the middle left-hand margin under the abbreviation maṃ. rī. and in the middle right-hand margin on the verso

Date of Copying ŚS 1628

Place of Deposit NAK

Accession No. 1/1324

Manuscript Features

The folio, numbered 23 has been double mentioned but text is not repeated.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

praṇamya paramātmānaṃ jānakīnāthaśarmaṇā ||

kriyate yuktimuktābhir nyāyasiddhāṃtamaṃjarī || 1 ||

(2) iha kila nikhilalokavimokṣamukhyopāyaṃ mananopāyam ātmanas tattvajñānam āmaṃnati (!) || tac ca pramānādhīnam iti. ⟪‥(3)‥‥⟫ pramāṇaṃ nirūpyate ||

tatra pramāyāḥ karaṇaṃ pramāṇaṃ. pramā ca yathārthānubhavaḥ tad āhur ācāryyā yathārthānubhavo mānam iti || (fol. 1v1–3)

End

jñānasya sannikarṣatve kiṃ mānam i(4)ti cet || rajatatvaprakārakapratyakṣam ity avehi || tatraiva kiṃ mānam iti cet tatra prakārikā pravṛtti(5)r iti saṃkṣepaḥ ||     || (fol. 31r3–5)

Colophon

iti śrībhaṭṭācāryyacūḍāmaṇikṛtāyāṃ nyāyasiddhāṃtamaṃjaryyāṃ śabdapari(6)cchedaḥ śamāptaḥ (!) ||

ibhākṣirasacaṃdre ʼsmin śāke ⟪‥‥⟫ bāhulake bhṛgau ||

alikhat putrapāṭhārthaṃ nyāya(7)⁅si⁆ddhāṃtamaṃjarī ||

haripādābjarasiko vaśī vibudhasevakaḥ ||

†ghunavarṇakarmeṇaiva† harir budhajanapriyāṃ (!) 

śubham astu ||     || (fol. 31r5–7)

Microfilm Details

Reel No. B 58/11

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 9v–10r

Catalogued by BK

Date 16-11-2006

Bibliography