B 58-13 Navyamuktivicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/13
Title: Navyamuktivicāra
Dimensions: 26 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1326
Remarks:


Reel No. B 58-13 Inventory No. 47154

Title Navyamuktivicāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.0 cm

Folios 9

Lines per Folio 12–13

Foliation figures in the lower right-hand margin under the word śrīkṛṣṇaḥ on the verso

Scribe Bhajanātha Śarmā

Date of Copying VS 1836

Place of Deposit NAK

Accession No. 1/1326

Manuscript Features

Excerpts

Beginning

śrīkṛṣṇāya namaḥ ||

prayojanam uddiśyaiva pumāṃsas tadupāye pravartate ataḥ śāstrasya prayojanaṃ prathamataḥ pradarśayaṃti śāstrakṛtaḥ tatra svataḥ prayojanaṃ sukhaṃ tadbhogo duḥ(2)khābhāvaś ca tattvaṃ cānyecchānadhīnecchāviṣayatvaṃ na tu prayojanāṃtarājanakatve sati prayojanatvaṃ svasākṣātkārarūpabhogaṃ prati viṣayatayā janake sukhe ʼvyāpteḥ | (fol. 1v1–2)

End

tṛṇād vahnir jāyate dravyad vety aprayogāt taduttaravākyasthenāpi vākāreṇa pūrvakalpavyavachedarāhityasyottarakalpe iva uttarakalpā(t rāhityasyāpi) pūrvakalpe bodha iti (vyujye) (8) vrīhibhir yavair vā ityādāv api vrīhyādau yavāsāhityabodhasya vyutpattisiddhatvād ity anyatra vistaraḥ || (fol. 9r7–8)

Colophon

iti navyamuktivicāraḥ ||     || śrīḥ || 1836 saṃvat śrībhajanāthaśarmaṇā (9) likhitam etat ||     || (fol. 9r8–9)

Microfilm Details

Reel No. B 58/13

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-11-2006

Bibliography