B 58-14 Navyamuktivicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/14
Title: Navyamuktivicāra
Dimensions: 32 x 12.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6635
Remarks:


Reel No. B 58-14 Inventory No. 47153

Title Navyamuktivicāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 11

Lines per Folio 12–14

Foliation figures in the lower right-hand margin and the abbreviation na. mu. vi has been written on the verso

Place of Deposit NAK

Accession No. 5/6635

Manuscript Features

Excerpts

Beginning

śrīkṛṣṇāya namaḥ ||

prayojanam uddiśyaiva pumāṃsas tadupāye pravartante. ataḥ śāstrasya prayojanaṃ prathamataḥ pradarśayanti śāstrakṛtas tatra svataḥ prayojanaṃ (2) sukhaṃ tadbhogo duḥkhābhāvaś ca tattvaṃ cānyecchānadhīnecchāviṣayatvaṃ na tu prayojanāntarājanakatve sati prayojanatvaṃ svasākṣātkārarūpabhogaṃ prati vi(3)ṣayatayā janake sukhe ʼvyāpteḥ | (fol. 1v1–3)

End

dravyād vahnyutpattāv api tṛṇād vahnir jāyate dravyod vety aprayogāt taduttaravākyasthenāpi (4) vākāreṇa pūrvakalpavyavaccheda‥hityasyottarakalpe iva uttarakalpāsāhityasyāpi pūrvakalpe bodha iti (vyujye) vrīhi(5)bhi (!) yavai (!) vā ityādāv api vrīhyādau yavāsāhityabodhasya vyutpattisiddhatvād ity anyatra vistaraḥ || (fol. 11r3–5)

Colophon

iti navyamuktivicāraḥ (fol. 11r5)

Microfilm Details

Reel No. B 58/14

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-11-2006

Bibliography