B 58-15 Nañvādagādādharī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/15
Title: Nañvādagādādharī
Dimensions: 28 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5574
Remarks:


Reel No. B 58-15 Inventory No. 45754

Title Nañvādagadādharī

Author Gadādhara Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.8 x 11.0 cm

Folios 8

Lines per Folio 16–18

Foliation figures in the upper left-hand margin under the abbreviation na. ṭī. ga. on the verso

Place of Deposit NAK

Accession No. 5/5574

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

rādhāmukhābjamadhumattamadhuvrataśrī-

kṛṣṇasya pādayugalaṃ sirasā praṇamya ||

nañvādasaṃgata(2)śiromaṇigūḍhabhāvaṃ

śrīmān gadādharasudhīr viśadīkaroti || 1 ||

yadyapi sādṛśyādayaḥ ṣaḍ eva nañarthās tad uktaṃ ||

tatsā(3)dṛśyam abhāvaś ca tadanyatvaṃ tadalpatā ||

aprāśastyaṃ virodhaś ca nañarthāḥ ṣaṭ prakīrttitāḥ | (fol. 1v1–3)

End

na ca vastugatyā anvayitāvacchedakāvacchinnā yā pratiyogitā tasyāḥ saṃbaṃdhatāniyamenāpi u(10)ktātiprasaṃgaḥ śakyavāraṇā iti kiṃ anvayitāvacchedakāvacchinnatvabhānopagameneti vācyaṃ || lohitavahnir nāstītyādau lohita(11)vahnyāder aprasiddhyā anvayitāvacchi[[nna]]tve na vāstava-/// (fol. 8r9–11)

Colophon

(fol.)

Microfilm Details

Reel No. B 58/15

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-11-2006

Bibliography