B 58-17 Nañvāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/17
Title: Nañvāda
Dimensions: 26 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/644
Remarks:


Reel No. B 58-17 Inventory No. 45752

Title Nañvāda

Author Raghunātha Śiromaṇi?

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.5 cm

Folios 4

Lines per Folio 9–10

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/644

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ |

saṃsargābhāvo nyonyābhāvaś ca nañarthaḥ || tatra cānvayitāvacchedakāvacchinnapratiyogitākatvaṃ vyutpattibalalabhyaṃ | nīlaghaṭavati na ghaṭo nīlaghaṭo na ghaṭa ityādyavyavahārāt (fol. 1v1–3)

End

kecit tu pratiyogipadottarasu(9)paḥ pratiyogitve anuyogitve vā nañuttarasya cādhikaraṇatve naño vā abhāva(4v1)vati lakṣaṇā na vibhaktyarthānuyogisamānavibhaktikārthayor anyonyābhāvasaṃsa(2)rgābhāvabodhane naño na sāmarthyaṃ || tena na pacati (rājña) ityādau kṛtyāder anyonyā(3)bhāvo bhūtalaṃ na ghaṭa ityādau ghaṭādeḥ saṃsargābhāvo na pratīyata ity āhuḥ || (fol. 4r8–4v3)

Colophon

iti (4) śiromaṇikṛto nañvādaḥ samāptaḥ || (‥‥‥‥‥)masyedaṃ pustakaṃ || śubham astu  || (fol. 4v3–4)

Microfilm Details

Reel No. B 58/17

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-11-2005

Bibliography