B 58-19 Nañvādārthavivecana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/19
Title: Nañvādārthavivecana
Dimensions: 23.5 x 9.5 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7035
Remarks:


Reel No. B 58-19 Inventory No. 45755

Title Nañvādārthavivecana

Author Raghudeva

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 9.5 cm

Folios 22

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation na. tī. ra. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7035

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

śivaṃ praṇamya tatpaścāt ta⟨|⟩rkavāgīśvaraṃ guruṃ ||

krīyate (!) raghudevena nañvādārthavivecanaṃ | 1 | (!)

(2) nañaḥ śakyatāvacchedakaṃ vyavasthāpayati saṃsargābhāvaś cetyādinā | saṃsargābhāvatvaṃ ca nañaḥ śakyatāvacchedaka(3)m ity arthaḥ | saṃsargābhāvatvaṃ ca [[dhvaṃsaprāgabhāvādau]] saṃsargābhāva iti pratītisākṣiko tirikto khaṃḍopādhiḥ | kecit tu saṃsargābhāva(4)tvaṃ saṃsargāropajanyapratītiviṣayābhāvatvaṃ | (fol. 1v1–4)

End

āhur ity anenāsvarasaḥ sūcitaḥ sa ca (9) dugdhaṃ na dadhītyādau dadhipadottaraluptavibhakter anusaṃdhānaṃ vināpi śāvdabodhasyāpalāpa iti | atra sūktaṃ ///- (fol. 22v8–9)

Colophon

(fol.)

Microfilm Details

Reel No. B 58/19

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r

Catalogued by BK

Date 20-11-2006

Bibliography