B 58-21 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/21
Title: Nyāyasiddhāntamañjarī
Dimensions: 28 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5921
Remarks:


Reel No. B 58-21 Inventory No. 49059

Title Nyāyasiddhāntamañjarī

Author Cūḍāmaṇi Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols. are: 8–9

Size 28.0 x 9.5 cm

Folios 8

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreviation maṃ. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5921

Manuscript Features

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||     ||

praṇamya paramātmānaṃ jānakīnāthaśarmaṇā |

kriyate yuktimu⟨|⟩ktābhir nyāyasiddhāṃtamaṃjarī | 1 ||

(2) iha khalu nikhilalokavimokṣamukhyopāyaṃ mananopāyam ātmanas tattvajñānam āmanaṃti | tac ca pramāṇādhīnam iti pramā(3)ṇaṃ nirūpyate | tatra pramāyāḥ karaṇaṃ pramāṇaṃ | pramā ca yathārthānubhavaḥ | tad āhur ācāryāḥ | (fol. 1v1–3)

End

athānumānaṃ nirūpyate || ❁ ||

tatrānumitikaraṇa⟪ṃ⟫m anumānaṃ | anumititvaṃ cānuminomīty anubhavasā(8)kṣiko jātiviśeṣaḥ | janyajñānajanyatvāvyabhicārijanyaśabdadhījanyatvavyabhicārijātimadanubhavatvaṃ vā | pratyakṣatva -/// (fol. 10v7–8)

Sub-colophon

iti śrībhaṭṭācāryacūḍāmaṇiviracitāyāṃ siddhāṃtamaṃjaryāṃ pratyakṣapa(7)ricchedaḥ || ❁ || (fol. 10v6–7)

Colophon

Microfilm Details

Reel No. B 58/21

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-11-2006

Bibliography