B 58-22 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/22
Title: Nyāyasiddhāntamañjarī
Dimensions: 27.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1843
Remarks:


Reel No. B 58-22 Inventory No. 49061

Title Nyāyasiddhāntamañjarī

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27. 5 x 10.0 cm

Folios 5

Lines per Folio 10–12

Foliation figures in the upper left-hand margin under the abbreviation nyā. maṃ. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1843

Manuscript Features

The text begins form the Anumānaprakaraṇa but ends in Pratyakṣaprakaraṇa so that it might be imagined that some folios have been lost from the both chapter.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

athānumānaṃ nirūpyate tatra anumitikaraṇam anumānaṃ anumititvaṃ cātuminomīty anubhavasiddho jātiviśeṣaḥ | janyajñānaja(2)nyatvāvyabhicārijanyaśabdadhījanyatvavyabhicārijātimad anubhavatvaṃ vā ||

pratyakṣatvavāraṇāyajanyajñānajanyatvāvyabhicārīti | (fol. 1v1–2)

End

dvividhaḥ saṃ(9)yogaḥ | karmaja | avayavasaṃyogajaś ca | na ca vibhor ātmanaḥ karmāsti mano pi yadi bhibhu tadā tasyāpi karmābhāvāt | kutaḥ karmajasaṃyogasaṃbhavaḥ || na cānayor avayavo sti yena yatsaṃyogajasaṃyoga(10)ḥ syāt | na ca nitya eva vibhumanaḥsaṃyogajanyasaṃyoganiṣedhāt | kuto niṣedha iti cen mānābhāvāt ||

saṃyogatvāvacchedena mūrttajanyatvāvadhāraṇāc ca || aprayojakaṃ ced anumānam iti saṃkṣepaḥ (11) ||     || (fol. 5v8–11)

Colophon

iti śrībhaṭṭācāryacūḍāmaṇikṛtāyāṃ nyāyasiddhāṃtamaṃjaryyāṃ pratyakṣaparicchedaḥ ||      || śubhaṃ bhūyāt || (fol. 5v11)

Microfilm Details

Reel No. B 58/22

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-11-2006

Bibliography