B 58-23 Nyāyaratnamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/23
Title: Nyāyaratnamālā
Dimensions: 26.5 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6883
Remarks:


Reel No. B 58-23 Inventory No. 48970

Title Nyāyaratnamālā

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10.5 cm

Folios 16

Lines per Folio 10

Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/6883

Manuscript Features

Excerpts

Beginning

-///⁅maḥ⁆||     ||

ānaṃdam amṛtaṃ jñānam ajaṃ sākṣiṇam īśvaraṃ |

brahma sarvam asarvaṃ ca vaṃde devaṃ hariṃ vibhuṃ | 1 ||

mīmāṃsārṇavasaṃbhūtau ku (2) -///- noddhṛrtaḥ (!) |

nyāyaratnair ahaṃ mālāṃ saṃgrathāmi (!) manoramaṃ (!) || 2 ||

tatra (svādhyāyavidhyarthaḥ) prathamaṃ tāvad ucyate |

ācāryadṛṣṭim (ā(3)śritya) pratipakṣanirāsataḥ | 3 || (fol. 1v1–3)

End

yo nadhītya dvijo ve(9)dān anyatra kurute śramaṃ |

sa jīvann eva śūdrātvam (!) āśu gacchati sānvayaḥ |

sa śūdreṇa samaḥs (!) tāvad yāvad vedo na jñāyate

ityādibhiḥ | tasmā(10)d arthajñānārthatvād adhyayanasya vicāram aṃtareṇāsaṃbhavāt tadanaṃtaraṃ dharmajijñāsā karttavyeti siddhā || ācāryamatam āśritya śrīmadya -/// (fol. 16v9–10)

Colophon

(fol.)

Microfilm Details

Reel No. B 58/23

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-11-2006

Bibliography