B 58-24 Nañvicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/24
Title: Nañvicāra
Dimensions: 23 x 8 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1327
Remarks:


Reel No. B 58-24 Inventory No. 45757

Title Nañvicāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 8.0 cm

Folios 3

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation nañ. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 1/1327

Manuscript Features

Excerpts

Beginning

śrīḥ ||

oṃ namaḥ sarvabhūtāni viṣṭabhya paritiṣṭhate (!) ||

akhaṃḍānaṃdabodhāya pūrṇāya paramātmane || 1 ||

saṃsargābhāvo nyonyābhāvaś ca naño rthaḥ ||

tatrānvayitā(2)vacchedakāvacchinnapratiyogitākattvaṃ vyutpattiba[[la]]labhyaṃ. nīlaghaṭavati na ghaṭo nīlo ghaṭo na ghaṭa ityādyavyavahārāt. iha pītaghaṭavati na nīlo ghaṭaḥ pītaghaṭo (3) na nīlaghaṭa ityādyavyavahārāt ca. (fol. 1v1–3)

End

kecit tu pratiyogipadottarapadasya supaḥ pratiyogittve nuyogittve vā nañuttarapadasya cadhikaraṇatve naño bhāvati (!) lakṣaṇā vi(7)bhaktayarthānuyogisamānavibhaktikārthayor anyonyābhāvasaṃsargābhāvabodhena naño na sāmarthyaṃ. tena na pacati na rājña ityādau kṛtyāder anyo(8)⁅nya⁆bhāvo bhūtalaṃ na ghaṭa ityādau ghaṭādeḥ saṃsargābhāvo na pratīyata ity āhur iti. || (fol. 3r6–8)

Colophon

iti nañvicāraḥ samāptim agamad dīdhitikāroktaḥ || (9) śrībhairavārpaṇam astu

śrīsiddhivināyakāya namaḥ ||

śrīdurgādevyai namaḥ ||     ||     ||     || (fol. 3r8–9)

Microfilm Details

Reel No. B 58/24

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r

Catalogued by BK

Date 21-11-2006

Bibliography