B 58-25 Nyāyasiddhānta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/25
Title: Nyāyasiddhānta
Dimensions: 0 x 0 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5915
Remarks:


Reel No. B 58-25 Inventory No. 49045

Title Nyāyasiddhāntamañjarībhāvadīpikāvyākhyā

Author Kṛṣṇa Śarmā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.2 x 8.8 cm

Folios 8

Lines per Folio 14–17

Foliation figures in the upper left-hand margin under the abbreviation kṛ. ma. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5915

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śaivālavanyānucire taṭinyās

tire (!) bhavānyā daraleśaśūnyā ||

iṃdrādimānyā bhuvaneṣv ana(2)nyā

māṃ pātu dhanyā girīrājakanyā (!) || 1 ||

praṇmya śivayoḥ pādau śrīmatā kṛṣṇaśarmaṇā ||

siddhāṃtamaṃjarīvyākhyā (3) kriyate bhāvadīpīkā (!) || 2 ||

prārīpsitapratibaṃdhakopaśamāya (!) kṛtaṃ parātmānanamaskārarūpaṃ maṃgalaṃ śi(4)ṣyaśīkṣāyai (!) nibadhnāti praṇamyeti || (fol. 1v1–4)

End

tathā ca sākṣāttvarūpajātiviśe(16)ṣāvacchipakṣaketarabhedānumītau (!) ta janyadhījanyamātravṛttijātiśūnyatvam eva sākṣātkāratvahetur iti bhā(17)vaḥ || tathā ca sākṣātkāratvajātyanaṃgīkārapakṣa eva (yadvālyāṃke) na tu tadaṃgīkārapakṣa iti bhāvaḥ || na kappa -/// (fol. 8v15–17)

Colophon

Microfilm Details

Reel No. B 58/25

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-11-2006

Bibliography