B 58-2 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/2
Title: Nyāyasiddhāntamañjarī
Dimensions: 28 x 125 cm x 162 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1324
Remarks:


Reel No. B 58-2 Inventory No. 49047

Title Nyāyasiddhāntamañjarīśabdaprakāśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols. are: 20–22

Size 28.0 x 12.5 cm

Folios 162

Lines per Folio 15–16

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/1324

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

praṇamya viśveśvarapādapadmaṃ

natvā gurūn sādhu vibhāvya bhūyaḥ

samāsataḥ śrījayarāmanāmā

śabdaprakāśaṃ viśadīkaroti |

nirmitiḥ prakṛta(2)graṃtharūpā tathāpi tasmin (pasra)vṛttopi etāvatyāṃ vigatyām iti saṃvaṃdhaḥ vastuno ʼpye tāvatyāṃ (vigratyāṃ) tathā saptakāśaṃ pravṛttopi yat tasmin iti saṃvaṃdha paditi pravṛttirupa kriyāviśeṣaṇaṃ śabdanirupaṇe kāryye pratijñāyā arthāṃtaratva śaṃkāṃ nirākurute (fol. 1v1–3)

End

yat tu etadanupapatyā sa tam āpādya koṭipratiyogiviśeṣaṇaṃ tathā ca yāgo yadi sa (8) vyāpāro naṣṭāc ciradhvastaṃ sat svargakāraṇaṃ ca syād ity artha

ity āha tan na ciradhvastatve sati svargakāraṇatvasya kvacid asya niścayadaśāyām etadavatārāsaṃbhavā(9)t ata eva viśiṣṭāpādakakatarkānu-/// (fol. 165r7–9)

Colophon

Microfilm Details

Reel No. B 58/2

Exposures 167

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 102v–103r and 163v–164r

Catalogued by BK

Date 14-11-2006

Bibliography