B 58-3 Nyāyaratnamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/3
Title: Nyāyaratnamālā
Dimensions: 27.5 x 9 cm x 72 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5391
Remarks:


Reel No. B 58-3 Inventory No. 48968

Title Nyāyaratnamālā

Author Pārthasārathimiśra

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols. are: 1–2

Size 27.5 x 9.0 cm

Folios 70

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation nyā. u. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5391

Manuscript Features

Excerpts

Beginning

-///di samyuta iti vidhir hi bhāvanāyāḥ sāmānyataḥ śreyaḥsādhanatvam rodhayaṃs tadviśeṣasamarpakam anyad apekṣate nahi vrīhyādiśrutim antareṇāvadhātādibhāvanā(2)yā vrīhyādyarthatvaṃ sidhyati barhirlavanamaṃtrasya vā liṃgam aṃtareṇa lavanārthatvaṃ yāgasya vā svarggakāmādipadasamabhivyāhāram aṃtareṇa tādathyā (!) prayājādīnāṃ vā (3) vinā prakaraṇena kratvarthatvāṃtena samīhitaviśeṣapratipatyarthaṃ tāvac chrutyādyapekṣā dhātvarthānāṃ nāmārthānāṃ ca vidheyatvam eva śrutyādyapekṣaṃ vidhir hi vidheya(4)syāṃgatvam avagamayati nānyasya (fol. 3r1–4)

End

tata eva śrutaṃ prāthaviśrutaḥ pārthasārathiḥ

mīmāṃsābdhiṃ vyākulaṃ nodhya nakrair

maṃdaprajñair duvirgāhyaṃ (!) vi(7)gāhya

pratyāvāryair ādattair nyāyaratnair

mālām enāṃ kalpayāmāsa dhīraḥ

namo jaiminaye ‥‥‥‥nothabha‥ hībhiyiḥ

nyānyadīyaiḥ (!) samutīrṇe jvaladbhir i(72r1)va bhāsyate (fol. 71v6–72r1)

Colophon

iti śrīmadyajñātmācāryasūnoḥ pārthasārathimiśrasya kṛtau nyāyaratnamālāyāṃ maṃganirṇayaḥ (!) samāptaḥ śumbhm (!) (fol. 72r1)

Microfilm Details

Reel No. B 58/3

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 37v–38r

Catalogued by BK

Date 14-11-2006

Bibliography