B 58-7 Nyāyakusumāñjali

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/7
Title: Nyāyakusumañjali
Dimensions: 27 x 10 cm x 65 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/4172
Remarks:


Reel No. B 58-7 Inventory No. 48938

Title Nyāyakusumāñjali, Nyāyakusumāñjalikārikāvyākhyā

Author Udayanācārya, Candraśekhara Sūri

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 10.0 cm

Folios 66

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation ku. mā. liḥ and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/4172

Manuscript Features

The folio, numbered 11 has been double mentioned but text is not repeated

Excerpts

«Beginning of root text:»

satpakṣaprasaraḥ satāṃ parimalaprodbodhabaddhotsavo

vimlāno na vimardane ʼmṛtarasaprasyandamādhvīkabhūḥ |

(4) īśasyaiṣa niveśitaḥ padayuge bhṛṅgāyamāṇaṃ bhramac-

ceto me ramayaty avighnam anagho nyāyaprasūnāñjaliḥ || (fol. 1v3–4)

«Beginning of the commentary:»

oṃ namo gaṇeśāya ||     ||

āmodaiḥ paritoṣitāḥ pariṣadaḥ pratyekam āśābhṛtāṃ

sāndraiḥ piṃjaritāḥ parāgapaṭalair āśā vikāsā daśaḥ (!) |

āhūtā makarandabindunikaraiḥ puṣpandha(2)yaśreṇayo

yenānhāya sa vaḥ punātu nadataḥ śambhoḥ prasūnāñjaliḥ |

bhavānībhavanāthābhyāṃ (!) pitṛbhyāṃ (!) praṇamāmy aham |

yatprasādād idaṃ śāstraṃ karakṣīropamaṃ kṛtam | (fol. 1v1–2)

«End of the root text:»

ityeṣa nītikusumāṃjalir ujjvalaśrīr

yad vāseyad api ca dakṣiṇavāmakau dvau |

no vā (65r1) tataḥ kim amareśaguror gurus tu

prīto stv anena padapīṭhasamarpaṇena || (fol. 64v9–65r1)

«End of the commentary:»

iti samāptau nyāyakusumāñjalir dakṣiṇavāmakau sujanadurjanau vāsayed anurañjayet. anyāpi (3) kusumāñjalir dakṣiṇanāsāpuṭe vāsite karoti. nanu kutarkarasikaṃ kathaṃ vāsayiṣyati. ato no veti dirjanānurañjanasyāśakyatvāt tan no(4)ddeśyam. kintu. amareśa indras tasya gurur brahmā bṛhaspatir vā tasyāpi gurur upadeṣṭā īśvaraḥ sa prīto bhavatv anenety arthaḥ ||     || (fol. 65r2–4)

«Colophon of the root text:»

iti śrītarkāravindadinakaraśrīmadudayanācāryaviracite nyāyakusu(2)māñjalau pañcamaḥ stavakaḥ samāptaḥ ||     || (fol. 65r1–2)

«Colophon of the root text:»

iti śrībha(5)vanāthapaṇḍitendrasūnuśrīcandraśekharasūriviracitakusumāñjalikārikāvyākhyāyāṃ pañcamaḥ stavakaḥ samāptaḥ ||     || śubham ||     || (fol. 65r4–5)

Microfilm Details

Reel No. B 58/7

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 58v–59r

Catalogued by BK

Date 15-11-2006

Bibliography