B 59-11 Viṣayatāvāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/11
Title: Viṣayatāvāda
Dimensions: 27 x 6.5 cm x 38 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6582
Remarks:


Reel No. B 59-11 Inventory No. 87380

Title Viṣayatāvāda

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 6.5 cm

Folios 39

Lines per Folio 3–5

Foliation figures in the extrem left-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6582

Manuscript Features

There is one leaf of the same text containing the some lines of beginning.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

buddhir nāma kaścid ātmaviśeṣagus(!) tadvyavasthitir ghaṭam ahaṃ janāmīty ākāpāmarasādhāraṇānubhavavat tad eva sā saviṣayikā uktadharmigrāhakapratītyā ghaṭādiviṣayakatvenaitadavagāhanāt | ghaṭādiniṣṭhaṃ | tadviṣayatva(!) ca tatpraitiyogikasaṃbaṃdhaviśeṣaḥ | sa ca pratiyogitvādikasvarūpād ama(!)tirikta eva klṛpte |svarūpeṇau(!)papattau atiriktakalpanāyā anavakāśāt | (fol. 1v1–4)

End

prakāratādīnāṃ tatrānupagame tādṛśānumityādīnāṃ bādhāya pratibadhyaprasaṃgaḥ | virodhijñānāpratibaṃdhakatvaprasaṃgāc ca | prakāratādīnām eva tādṛśapratibaṃdhyaṃ(!)tibaṃdhakabhāvāvadhyekatvād(!) iti dik | (fol. 39r2–4)

Colophon

samāpto yaṃ graṃthaḥ || rāmaḥ || ❁ || rāmaḥ || śrī(!) || (fol. 39r4)

Microfilm Details

Reel No. B 59/11

Date of Filming none

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks two exposure of fol. 39r

Catalogued by BK

Date 27-02-2008

Bibliography