B 59-13 Dharmitāvāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 59/13
Title: Dharmitāvāda
Dimensions: 25 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6594
Remarks:

Reel No. B 59/13

Inventory No. 19210

Title Dharmitāvāda

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–14

Size 25.0 x 10.0 cm

Binding Hole

Folios 14

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation dharmitā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/6594

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

anumitiparāmarśayo (!) kāryakāraṇabhāvaghaṭakapratyāsattiḥ sāmānādhikaraṇyaṃ | tenaikapuruṣīyaparāmarśadaśāyāṃ tacchūnyapuruṣāṃtarasya nānumitiḥ | tasya samavāyarūpakāraṇatāvacchedakasaṃbaṃdhena parāmaśanidhikaraṇatvāt |
navīnās tu | samānadharmitāvacchedakatvaṃ anumitiparāmarśayoḥ kāryakāraṇabhāvaghaṭakapratyāsattiḥ | sāmānādhikaraṇyapratyāsattikalpe ekadharmāvacchinnaviśeṣyakaparāmarśadaśāyāṃ anyadharmāvacchinnaviśeṣyaka-anumityāpattivāraṇāya dharmitāvacchedakānāṃ viśiṣya niveśayanīyatayā dharmikāvacchedakabhedena kāryakāraṇabhāvabāhulyaprasaṃgāt | (fol. 1v1–6)

End

tādṛśaparāmarśān nīlaparvato vahnimān ity ākārānumiter evotpatyā tādṛśasthale ca
nīlaprakāratānirūpitaviśeṣyatvābhinnavahnividheyatānirūpitaviśeṣyatāvacchedakatāsaṃbaṃdhenānumitittvāvacchinnaṃ prati nīlaprakāratānirūpitaviśeṣyatvābhinnavahnivyāpyadhūmaprakāratānirūpitaviśeṣyatāvacchedakatāpratyāsatyā parāmarśasya hetuttvāṃta/// (fol. 14v5–8)

Colophon

(fol.)

Microfilm Details

Reel No. B 59/13

Date of Filming none

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 28-02-2008