B 59-15 Bhāṣāpariccheda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/15
Title: Bhāṣāpariccheda
Dimensions: 27.5 x 12 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5612
Remarks:


Reel No. B 59-15 Inventory No. 10444

Title Bhāṣāpariccheda

Author Viśvanātha Siddhāṃtapaṃcānnabhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.5 x 12.0 cm

Folios 10

Lines per Folio 9

Foliation figures on lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/5612

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

avighnam astu

nūtanajaladhararucaye

gopavadhūṭī dukūlacaurāya.

tasmai kṛṣnāya namaḥ

saṃsāra(2)mahīruhasyabījāya || 1 ||

dravyaṃ guṇas tathā karma sāmānyaṃ sa viśeṣakaṃ.

samavāyas tathābhāvaḥ padārthāḥ saptakī(3)rtitāḥ || 1 ||

kṣiptyaptejomarud vyoma kāladigdehino manaḥ

dravyāṇyatha guṇārūpaṃ rasogaṃdhās tataḥ paraṃ || 2 || (fol. 1v1–3)

End

kadambagolakanyāyād utpattiḥ kasyacin mate.

utpa(5)nnaḥ ko vinaṣṭaḥ ka iti buddher anityatā || 66 ||

soyaṃ ka iti buddhis tu sā jātyam avalaṃbate

tad evauṣadham i (6)tyādau sajātīyopadarśanāt || 67 || (fol. 10r4–6)

Colophon

iti śrīmahopādhyāya śrīmadviśvanāthasitdhāṃtapaṃcānanabha(7)ṭṭācāryakṛto bhāṣāparichedaḥ samāptaḥ || ❁ || || ❁ || || ❁ || || ❁ || śloka 200 || (fol. 10r6–7)

Microfilm Details

Reel No. B 59/15

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-06-2005

Bibliography