B 59-16 Viśiṣṭavaiśiṣṭyabuddhivādārtha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/16
Title: Viśiṣṭavaiśiṣṭyabuddhivādārtha
Dimensions: 25.5 x 11.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5583
Remarks:


Reel No. B 59-16 Inventory No. 87410

Title Viśiṣṭavaiśiṣṭyabodhavicāra

Author Raghudeva Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.5 cm

Folios 21

Lines per Folio 10–14

Foliation figures in the upper left-hand margin under the abbreviation viśiṣṭa and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5583

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

viśeṣaṇatāvacchedakaprakārakanirṇayaśūnyakāle viśiṣṭavaiśiṣṭyabodhāpattivāraṇāya viśiṣṭavaiśiṣṭyabodhe viśeṣatāvacchedakaprakārakanirṇayatvena hetutā kalpyate |

taddhetutā ca na sāmānyato viśiṣṭavaiśiṣṭyabodhatvāvacchinnaṃ prati viśeṣaṇatāvacchedakaprakārakanirṇayatvena sarvasādhāraṇaviśiṣṭavaiśiṣṭyabodhatvasya viśeṣaṇatāvacchedakaprakārakanirṇayatvasya caikyābhāvāt | (fol. 1v1–4)

 

End

evam api yādṛśaviṣaye vyāptinirṇayottaram icchādhīnavyāptya(!)dbhāvāvagāhisaṃśayakāle[ʼ]numiter itarakāraṇasamavadhānaṃ kayāpi nāsīt tatra nirṇayatvāniveśena lāghavasaṃbhavāt saṃśayasya virodhitvābhyupagame tu naivānupapattigaṃdho[ʼ]pīti saṃkṣepaḥ || (fol. 21v7–9)

Colophon

iti raghudevabhaṭṭācāryakṛtau viśiṣṭavaiśiṣṭyabodhavicāraḥ saṃpūrṇaḥ samāptaṃ || śubhaṃ bhūyāt || śrīkṛṣṇārpaṇam astu || ❁ || ❁ || ❁ || (fol. 21v9–10)

Microfilm Details

Reel No. B 59/16

Date of Filming none

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r

Catalogued by BK

Date 03-03-2008

Bibliography