B 59-19 Vidhisvarūpavicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/19
Title: Vidhisvarūpavicāra
Dimensions: 34 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6620
Remarks:


Reel No. B 59-19 Inventory No. 86942

Title Vidhisvarūpavicāra

Author Gadādhara Bhaṭṭācārya Cakravarttī

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 11.0 cm

Folios 9

Lines per Folio 11

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/6620

Manuscript Features

Excerpts

Beginning

vidhiniṣedhārthavādabhedena vākyaṃ trividhaṃ tatra pravarttkaṃ vākyaṃ vidhiḥ odanakāmaḥ paceta svargakāmo ja(!)ye(!)tetyādilaukikālaukikavākyānāṃ pravarttakakarttavyatājñānajananena pravarttakatvād vidhitvaṃ || atha tarati mṛtyum ityādyarthavādānām api phalasādhanatābodhadvārāpravarttakatayā tatrātiprasaṃgaḥ (fol. 1v1–2)

End

arthalaukikaśeṣabhojanasyālaukikāṃgatve pūrvadivaśīyanirāmiṣasakṛdbhojanasyāpi śrāddhādyaṃgatā syād iti nirāmiṣasakṛdbhuktā ityādau nirāmiṣasakṛdbhojanātiriktabhojanābhāvaparatvaṃ majyeteti cen na pūrvadivase āvaśyakopavāsasthale āvaśyakaśrāddhasyānirvāhaprasaṃgena tatra vaikalpikāṃgātarakaṃpane ca gauravena(!) | tadvacanasya nirāmiṣasakṛdbhojanātiriktabhojanābhāvarūpāṃgavidhāyakatāyā upagamād iti śivaṃ || || (fol. 9v8–10)

Colophon

iti śrīmanmahāmahopādhyāyagadādharabhaṭṭācāryyacakravartiviracitavidhisvarūpavicāraḥ saṃpūrṇaḥ || || śubham || || (fol. 9v10–11)

Microfilm Details

Reel No. B 59/19

Date of Filming none

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-03-2008

Bibliography