B 59-20 Viśeṣanirukti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/20
Title: Viśeṣanirukti
Dimensions: 31.5 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/2180
Remarks:


Reel No. B 59-20 Inventory No. 87400

Title Viśeṣaniruktiṭippaṇī

Author Jagadīśa Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 10.5 cm

Folios 15

Lines per Folio 13–14

Foliation figures in the upper left-hand margin under the abbreviation jā. dī. vi. yo and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Ratnanidhi Śarmavipra

Date of Copying ŚS 1750

Place of Deposit NAK

Accession No. 4/2180

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

dravyaṃ pṛthivītvād ityādāv avyāptyabhāvād āha |

nānāvyaktīti || jātitvena śabdatvena vā nānāvyakteḥ sādhyatāyām avyāptyabhāvārūpādīty(!) uktam || rūpavān rasād ityādau yadrūpavyakteḥ pratiyogivyadhikaraṇayadrasavanniṣṭhābhāvāpratiyo[[gi]]tā tadrūpasāmānādhikaraṇyasya tadrasavyaktau vyāptitvasaṃbhavād āha | ekavyaktīti || (fol. 1v1–2)

End

nanu vācyaṃ jñeyatvād ityādau sādhyādhikaraṇatvātiriktāprasiddhir iti āha | svānyūneti || svaṃ svīyam || tathā ca svīyādhikaraṇatvānyūnavṛttisādhyādhikaraṇatākatvam arthaḥ || gotvasyāpy aśvatvanyūnavṛttibhinnatvād ayaṃ gaur aśvatvād ityādāv ativyāpter āha | svavyāpaketyādi || agra iti || lāghavād anyonyābhāvagarbhaiva vyāptir ityādigrantha ity arthaḥ || || (fol. 15r4–6)

Colophon

iti śrīmattarkālaṃkārajagadīśabhaṭṭācāryaviracitā viśeṣaniruktiṭippaṇī saṃpūrṇā ʼnaupādhikalakṣaṇaṃ ca samāptim agamat || || ||

khapañcaturagadvijādhipasame śake māsake

śucau sitadale tithau śivamite budhe śakrabhe |

pure acalasute (śiturṣuvamude) viśeṣāṃkaṭippaṇīṃ

vibudhalālaratnanidhiśarmavipro ʼlikhat || 1 || (fol. 15r6–7)

Microfilm Details

Reel No. B 59/20

Date of Filming none

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-03-2008

Bibliography