B 59-21 Viṣayatāvāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/21
Title: Viṣayatāvāda
Dimensions: 26.5 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5577
Remarks:


Reel No. B 59-21 Inventory No. 87384

Title Viṣayatāvāda

Author Raghudeva

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.0 cm

Folios 7

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation vi.ṣa. and in the lower right-hand margin under the word śiva on the verso

Scribe Bālakṛṣṇa

Place of Deposit NAK

Accession No. 5/5577

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśānāya namaḥ ||

viṣayatā ca svarūpasaṃbaṃdhaviśeṣo jñānādīnāṃ viṣaye na tv atiriktā mānābhāvāt || iti prāṃcaḥ | tad asat | tathā hi viṣayatāyā jñānasvarūpatve ghaṭavad bhūtalaṃ ityādijñānanirūpitānāṃ ghaṭabhūtalādivṛttiviṣayatānāṃ abhedāpatyā tādṛśajñānānaṃtaraṃ ghaṭaprakārakajñānavān ahaṃ ityādipratītivat bhūtalaprakārakajñānavān ahaṃ ityādipratyayasaṃbhavāt || (fol. 1v1–3)

End

kāryatāvacchedakādilāghavenātiriktaviṣayatāsiddheḥ prativādisahasrakabalitatvāc ca || etenānumityādisādhāraṇavilakṣaṇaviṣayatāyā āpatyādisādhāraṇye tatsthalīyapratibaṃdhakatāyāṃ pratibadhyatāvacchedakakoṭau pratyakṣānyatvaṃ āpatya[[nya]]tvaṃ vā niś(!)veśanīyam iti gauravaity api parāstaṃ iti kṛtaṃ pallavitena || || || || śrīḥ || śrīḥ || (fol. 7v7–9)

Colophon

iti śrīraghudevaviracito viṣayatāvicāraḥ samāptaḥ ||

likhitam idaṃ yājñikadevātmajabālakṛṣṇena svātmapaṭhanārthaṃ || śrīḥ || śrīḥ || śrīḥ || (fol. 7v10–11)

Microfilm Details

Reel No. B 59/21

Date of Filming none

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-03-2008

Bibliography