B 59-22 Viṣayatāvāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/22
Title: Viṣayatāvāda
Dimensions: 24.5 x 10.5 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5578
Remarks:


Reel No. B 59-22 Inventory No. 87382

Title Viṣayatāvivāda

Author Harirāma Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Folios 10

Lines per Folio 11–13

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5578

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

viṣayatā ca svarūpasabaṃdhaviśeṣo jñānādīnāṃ viṣaye na tv atiriktā mānābhāvād iti prāṃcaḥ | tad asat tathā hi | viṣayatāyā jñānasvarūpatve ghaṭavad bhūtalam ityādijñānanirūpitānāṃ abhedāpatyā tādṛśajñānānaṃtaraṃ ghaṭaprakārakajñānavān aham ityādipratītivad bhūtalaprakārakajñānavān aham iti pratyayaprasaṃgaḥ | (fol. 1v1–4)

End

pratibaṃdisahasrakāvalitatvāc ca etenānumityādisādhāraṇavilakṣaṇaviṣayatāyā āpatyādisādhāraṇye tatsthaalīyapratibaṃdhakatāyāṃ pratibadhyatāvacchedakakoṭau pratyakṣānyatvam api niveśanīyam iti gauravam ity api parāstam itikṛtaṃ pallavitena || (fol. 10v6–8)

Colophon

(‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥

‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥)

siddhoʼyam itthaṃ sakalaśāstrārthasārthapāraṃgatasarvataṃtrasvataṃtrapaṃḍitadhuraṃdharavīra(tā)rāmaṇīrāvapaṃḍitendraviracitavivādaratnākarāṃgargato harirāmabhaṭṭācāryānumato viṣayatāvivādaḥ (fol. 10v10–11)

Microfilm Details

Reel No. B 59/22

Date of Filming none

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-03-2008

Bibliography