B 59-23 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/23
Title: Tattvacintāmaṇi
Dimensions: 25 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6198
Remarks:


Reel No. B 59-23 Inventory No. 77539

Title Tattvacintāmaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 11.1 x 25.2 cm

Folios 12

Lines per Folio 8–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviated marginal title bha.dī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6198

Manuscript Features

Stamp Nepal National Library, and Bhavānandī anumāna exp. 1

Excerpts

Beginning

śrīgurugaṇapatibhyāṃ namaḥ ||

sarvam idaṃ |

anumānaprāmāṇyasādhanaṃ | samārabdheti | samārabdhāyānumāna prāmāṇyaparīkṣā tatkāraṇībhūtaṃ yat vyāptigraho(2)pāyapratipādanaṃ tasya nidānam ity arthaḥ || vyāptisvarūpajñāne hi vyabhicārajñānābhāvo ʼvyabhicāragrahe sahacāragrahaś ca samānādhikaraṇavṛtti dhūmattvarūpavyā(3)ptau sahacārāṃśasya viśeṣaṇatayā tad jñānavidhayopayogitvena pratipādayituṃ śakyate nānyatheti bhāvaḥ | (fol. 1v1–3)

End

bhāvas tatpratiyogitāvache (!)dakabhinnāpāyena saṃbaṃdhena yādṛśa pratiyogitāvaccheda(7)kaviśiṣṭān adhikaraṇaṃ sādhyādhikaraṇaṃ tādṛśapratiyogitāvacchedakabhinnā tena saṃbaṃdhena vṛtti(8)man niṣṭhā vā yā pratiyogitā sā tena saṃbaṃdhena vyāpakatāvachedikā (!)  | vastutas tu sādhyavanniṣṭhā bhā–(fol. 12v6–8)

Colophon

Microfilm Details

Reel No. B 59/23

Date of Filming not indicated

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-06-2005

Bibliography