B 59-25 Bhāṣāpariccheda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/25
Title: Bhāṣāpariccheda
Dimensions: 29 x 12 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5632
Remarks:


Reel No. B 59-25 Inventory No. 10447

Title Bhāṣāpariccheda

Remarks with comments- by Nārāyaṇa yati

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damage

Size 29.0 x 12.0 cm

Folios 21

Lines per Folio 15–17

Foliation figures on upper left-hand and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/5632

Manuscript Features

Stamp Nepal National Library, and bhāṣāparicchedvyākhyā Nārāyaṇayatikṛta on exp.1

Excerpts

Beginning

[Ṭīkā]

śrīgaṇapataye namaḥ ||

nārāyaṇapadam amalaṃ

natvā nārāyaṇākhyayatiḥ

nyāya[[naya]]kāri⟨kāri⟩kāṇāṃ

suvyākhyānaṃ tanoti satprītyai || 1 || 

cikīrṣitasya graṃthasya nirvighnaprarisamā(2)ptaye kṛtaṃ stuti namaskārarūpaṃ maṃgalaṃ śiṣyān śikṣayituṃ graṃthādau nibadhnāti ||  nūtaneti || (fol. 1v1–2)

[Mūla]

nūtanajaladhararucaye

gopadhūṭīdukūlacorāya ||

tasmai kṛṣṇāya namaḥ

saṃsāramahīruhasya bījāya || 1 || (fol. 1v9)

End

[Mūla]

yaḥ sādhyavati naivāsti sa viruddha udāhṛtaḥ ||

gotvdi sāddhyahetur hi yac cānyatvādiko bhavet || 78 || (fol. 21v9)

[Ṭīkā]

atassādhyasāmānādhikara (!) sādhyābhāvavyāpta ity eva/// (16)raṇāyā sāmānādhikaraṇyaṃ taṃ akṣarārthas tu sādhyavati sādhyādhikaraṇenaivāsti kadā/// (17)kṛti sā ./// samānādhikaraṇā sādhyābhāva vyāpta iti yāvat … (fol. 21v15–17)

Colophon

Microfilm Details

Reel No. B 59/25

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-06-2005

Bibliography