B 59-2 Navyamatavādārtha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/2
Title: Navyamatavādārtha
Dimensions: 24.5 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5581
Remarks:


Reel No. B 59-2 Inventory No. 47152

Title Navyamatavādārtha

Author Harirāma Tarkālaṃkāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Folios 20

Lines per Folio 13–14

Foliation figures in the upper left-hand margin ander the abbreviation navya and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5581

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya namaḥ ||

anumitiṃ prati parvatīyadhūmavyāpako vahnir ityākārakaḥ parāmarśa eva hetur na tu vahnivyāpyadhūmāvān parvata ityādyākārakaḥ | taddhetutve kāraṇatāvacchedakakoṭau vyāpakāsāmānādhikaraṇyarūpavyāptighaṭakībhūtasāmānādhikaraṇyādipadārthaviṣayatāniveśādhikyena gauravād iti vyāpakatājñānahetutvavādinaḥ || (fol. 1v1–3)

End

āvaśyakatvenāpyīpatti(!)sāmagryābhāvaghaṭitānumitisāmagryā abhāvena tadānīm anumityanutpādanirvāheṇānumitau tādṛśasāmagryāḥ pratibaṃdhakatvākalpanaprayuktalāghavam api anumityādikaṃ pratyarthāpi(!)tyādisāmagryāḥ pratibaṃdhakatvakalpanavādimateʼkṣuṇṇam evety āhuḥ || || ❁||  ||(fol. 20v1–3)

Colophon

iti śrīmadācāryaharirāmatarkālaṃkāravāgīśakṛtau navīnamatavicāraḥ samāptiṃ paphāṇaḥ(!) || || ❁ || || śrīsāṃbādityāya namaḥ || ❁ || || ❁ || || ❁ || ❁ || śrī rastu || || ❁ || || ❁ || || ❁ || ❁ || || ❁ || || ❁ || || ❁ || ❁ || || ❁ || (fol. 20v3–5)

Microfilm Details

Reel No. B 59/2

Date of Filming none

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-02-2008

Bibliography